SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ । । १४३ । ·FAIRCH. प्र ति ष्ठा ल्प अञ्जन शलाका प्रति ष्ठा दि विधि ।। षष्ठदिवस - च्यवनकल्याणकविधिः ।। नित्यविधिः- डियाडारडे स्नात्रपूभ ( पानानं. ४२५), शान्तिनिश ( पानानं. ४४०) डी प्रभुनी अष्टप्रडारी पूभ रवी. સોનાવાણીનો મંત્ર: નવકાર તથા સોનાવાણીનો મંત્ર ફૂલગૂંથણીએ સાત વાર ગણી કેસર, ફૂલ અને સોનાનો વરખ નાંખેલ पासी भरेली डोलभां वासक्षेप नांवो मंत्रः- ॐ ह्रीँ श्रीँ जीरावलीपार्श्वनाथ ! रक्षां कुरु कुरु स्वाहा । મંત્રેલ પાણીના છાંટણાથી ભૂમિ શુદ્ધ કરવી. વાસમંત્ર :– વાસચોખા-ફૂલ મંત્રિત કરવા. ૭ વખત મંત્ર બોલી વાસક્ષેપ ચોખામાં નાંખવો. मंत्रः- ॐ ह्रीँ अहं भूर्भुवः स्वधायै स्वाहा । વાસક્ષેપ :– ગુરુમહારાજ પાસે વાસક્ષેપ કરાવવો. ક્રિયાકારકે દરેક ઉપર કેસર, ચંદન, પુષ્પ વડે પૂજા ५२वी. ક્ષેત્રપાલ ઉપર ચમેલીનું તેલ, સિંદૂર, લાલ જાસુદના ફૂલ વડે ॐ ह्रीं ठः ठः ठः स्वाहा । शुभ 5२वी. Jain Education Inational डुल उपर : हीप पर: क्षेत्रपाल उपर :नंद्यावर्त उपर : ॐ अग्नयोऽग्निकाया एकेन्द्रिया जीवा निरवद्यार्हत्पूजायां निर्व्यथाः सन्तु, निष्पापाः सन्तु, सद्गतयः | सन्तु, न मे सङ्घट्टनहिंसा अर्हदर्चने स्वाहा । ॐ क्ष क्ष क्षू क्ष क्ष क्षः अहं जिनशासनवासिन् ! क्षेत्रपालाय नमः स्वाहा । ॐ ह्रीं जिनशासनदेवदेवीभ्यो नमः । भैरव उपर- ॐ ह्रीं क्षां क्षः भैरवाय नमः । For Private & Personal Use Only च्यव न क ल्या ण क विधि १ । । १४३ ।। www.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy