SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ । । १४१ । । प्र ति ष्ठा 16 क ल्प अञ्जन शलाका प्रति ष्ठा दि विधि Jain Education Intesional यस्याः क्षेत्रं समाश्रित्य, साधुभिः साध्यते क्रिया । सा क्षेत्रदेवता नित्यं, भूयान्नः सुखदायिनी ।।७।। शासनदेवताआराधनार्थं अभि डा० अन्नत्थ० १ नव० डा० नमोऽर्हत्० स्तुति. उपसर्गवलयविलयन-निरता जिनशासनावनैकरताः । द्रुतमिह समीहितकृते स्युः, शासनदेवता भवताम् ।।८।। *घु प्रगट नवद्वार जोली नमुत्थुए०, भवंति, भवंत, नमोऽर्हत्० भूणनायकनुं स्तवन अने वीश જય વીયરાય સંપૂર્ણ કહેવા. स्था क्षमापना : न क आशातना या किल देवदेव !, मया त्वदचरचनेऽनुषक्ता । क्षमस्व तं नाथ ! कुरु प्रसादं, प्रायो नराः स्युः प्रचुरप्रमादाः । । १ । । (उपजातिः, संसारदावा० ) या पाति शासन जैनं सद्यः प्रत्यूहनाशिनी । साभिप्रेतसमृद्ध्यर्थं भूयाच्छासनदेवता ।।२।। भूमौ स्स्वलितपादानां भूमिरेवालम्बनम् । त्वयि जिनापराद्धानां त्वमेव शरणं मम ।।३।। कीर्तिं श्रियो राज्यपदं सुरत्वं न प्रार्थये किञ्चन देवदेव ! । मत्प्रार्थनीयं भगवन् ! प्रदेयं, त्वद्दासतां मां नय सर्वदापि । ।४ ।। ( उपजातिः, संसारदावा० ) ॐ आज्ञाहीनं क्रियाहीनं मन्त्रहीनं च यत् कृतम् । तत् सर्वं कृपया देव !, क्षमस्व परमेश्वर ! ।।५।। ४ । । १४१ ।। For Private & Personal Use Only पू ज न विधि www.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy