________________
। । १४१ । ।
प्र
ति
ष्ठा
16
क
ल्प
अञ्जन
शलाका
प्रति
ष्ठा
दि
विधि
Jain Education Intesional
यस्याः क्षेत्रं समाश्रित्य, साधुभिः साध्यते क्रिया । सा क्षेत्रदेवता नित्यं, भूयान्नः सुखदायिनी ।।७।। शासनदेवताआराधनार्थं अभि डा० अन्नत्थ० १ नव० डा० नमोऽर्हत्० स्तुति. उपसर्गवलयविलयन-निरता जिनशासनावनैकरताः । द्रुतमिह समीहितकृते स्युः, शासनदेवता भवताम् ।।८।। *घु प्रगट नवद्वार जोली नमुत्थुए०, भवंति, भवंत, नमोऽर्हत्० भूणनायकनुं स्तवन अने
वीश
જય વીયરાય સંપૂર્ણ કહેવા.
स्था
क्षमापना :
न
क
आशातना या किल देवदेव !, मया त्वदचरचनेऽनुषक्ता ।
क्षमस्व तं नाथ ! कुरु प्रसादं, प्रायो नराः स्युः प्रचुरप्रमादाः । । १ । । (उपजातिः, संसारदावा० ) या पाति शासन जैनं सद्यः प्रत्यूहनाशिनी । साभिप्रेतसमृद्ध्यर्थं भूयाच्छासनदेवता ।।२।। भूमौ स्स्वलितपादानां भूमिरेवालम्बनम् । त्वयि जिनापराद्धानां त्वमेव शरणं मम ।।३।। कीर्तिं श्रियो राज्यपदं सुरत्वं न प्रार्थये किञ्चन देवदेव ! ।
मत्प्रार्थनीयं भगवन् ! प्रदेयं, त्वद्दासतां मां नय सर्वदापि । ।४ ।। ( उपजातिः, संसारदावा० ) ॐ आज्ञाहीनं क्रियाहीनं मन्त्रहीनं च यत् कृतम् । तत् सर्वं कृपया देव !, क्षमस्व परमेश्वर ! ।।५।।
४ । । १४१ ।।
For Private & Personal Use Only
पू
ज
न
विधि
www.jainelibrary.org