SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ ।।१४०॥ Al ओमिति मन्ता यच्छा-सनस्य नन्ता सदा यदहींश्च । आश्रीयते श्रिया ते, भवतो भवतो जिनाः पान्त ।।२ પુષ્કર૦ સુઅસ્સ0 અન્નત્થ૦ ૧ નવ૦ કાઉ૦ સ્તુતિ. नवतत्त्वयुता त्रिपदी-श्रिता रुचिज्ञानपुण्यशक्तिमता । वरधर्मकीर्तिविद्या-नन्दास्या जैनगीीयात् ।।३।। लघु સિદ્ધાણં બુદ્ધાણંશ્રીશક્તિનાથસારથિનાર્થ કરેમિ કાઉo વંદણ૦ અન્નત્થ૦ ૧ લોગસ્સ (સાગરવર છે मी सुधी) 160 नमोऽर्हत्० स्तुति. श्रीशान्तिः श्रुतशान्तिः, प्रशान्तिकोऽसावशान्तिमुपशान्तिम् । नयतु सदा यस्य पदाः, सुशान्तिदाः सन्तु सन्ति जने ।।४।। श्रीश्रुतदेवताआराधनार्थं शमि 160 480 अन५० १ 140 3160 नमोऽर्हत्० स्तुति. वद वदति न वाग्वादिनि !, भगवति कः ? श्रुतसरस्वति ! गमेच्छुः । रङ्गत्तरङ्गमतिवर-तरणिस्तुभ्यं नम इतीह ।।५।। श्रीशान्तिनाथआराधनार्थं मि 160 ४५० अन्नत्य १ 140 160 नमोऽर्हत्० स्तुति. शान्तिः शान्तिकरः श्रीमान्; शान्तिं दिशतु मे गुरुः । शान्तिरेव सदा तेषां, येषां शान्तिर्गृहे गृहे ।।६।। क्षेत्रदेवताआराधनार्थं शमि 160 अन्नत्य १ 140 160 नमोऽर्हत्० स्तुति. 44444 शलाका प्रति ष्ठा विधि विधि Jain Education Intern al For Private & Personal Use Only Minww.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy