________________
:- ॐ नमो अरिहंताणं, ॐ नमो सिद्धाणं, ॐ नमो आयरियाणं, ॐ नमो उवज्झायाणं, ॐ नमो ।।१०६॥
गिलोए सव्वसाहूणं, ॐ नमो आगासगामीणं, ॐ नमो चारणाइलद्धीणं । जे इमे किन्नर-किंपुरिस-महोरग
गरुल-सिद्ध-गंधव्व जक्ख-रक्खस-पिसाय-भूय-साइणि-डाइणिपभिइओ जिणघरनिवासिणो नियनियनिलयठिया
अपवियारिणो सन्निहिया असन्निहिया य ते सव्वे इमं विलेवण-धूव-पूष्फ-फल-पईव-सणाहं बलिं पडिच्छंता सि ष्ठासंतिकरा भवन्तु, तुट्टिकरा भवन्तु, पुट्टिकरा भवन्तु, सिवंकरा भवन्तु, सुत्थं जणं कुणंतु, सव्वजिणाणं
संनिहाणपभावओ पसन्नभावत्तणेणं सव्वत्थ रक्खं कुणंतु, सव्वत्थ दुरियाणि नासंतु, सव्वासिवमुवसमंतु,!!
संति-तुट्ठि-पुट्ठि-सिवसुत्थयणकारिणो भवन्तु स्वाहा । अञ्जन- દશે દિશામાં બાળા - દશે દિશાઓમાં દશે દિપાલના નામ બોલી ધૂપ-દીપ-ચંદન-પુષ્પ-જળ અને शलाका बासिमा लिननी महार 64. प्रति
पूर्व हिशमां ॐ नम इन्द्राय स्वाहा । अनि मां ॐ नमोऽग्नये स्वाहा । क्षिए। हिशमां ॐ नमो - अयमाय स्वाहा । नेत्यामां ॐ नमो नैर्ऋताय स्वाहा । पश्यिम हिशमां ॐ नमो वरुणाय स्वाहा । वायव्य
मi ॐ नमो वायवे स्वाहा । उत्तर मिi ॐ नमः कुबेराय स्वाहा । शानपू॥मां ॐ नम ईशानाय । स्वाहा । ५२ शमां ॐ नमो ब्रह्मणे स्वाहा । नीथे भूमि642 ॐ नमो नागाय स्वाहा ।
विधि
१०६।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org