SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ ।।१०५। शान्तिस्त्रात्र-बृहत्स्नात्रमहोत्सवे अत्र आगच्छत आगच्छत, पूजां गृह्णीत गृह्णीत, पूजायामवतिष्ठत अवतिष्ठत स्वाहा । । ગુરુમહારાજ પાસે વાસક્ષેપ કરાવવો. ક્રિયાકાર, જળ, ચંદન, પુષ્પ, ધૂપાદિથી જિનશાસનદેવીનું પૂજન કરવું. ચોસઠઈન્દ્રનુ આશ્વાન તથા પૂજન :- નંદ્યાવર્તના પાટલા સન્મુખ ચોસઠ ઈન્દ્રનું આહ્વાનમુદ્રાથી ત્રણ વાર મંત્ર બોલી આહ્વાન કરવું. (જે વિધાન ન હોય તેનું નામ ન બોલવું.) मंत्र:- ॐ हाँ ही हूँ हैं ह्रौं ह्र: अर्ह ९ हूँ इन्द्राः श्रीसौधर्मादिचतुःषष्टिः सायुधाः सवाहनाः सपरिच्छदाः || ||इह अस्मिन् जम्बूद्वीपे भरतक्षेत्रे मध्यखण्डे अमुकनगरे० अमुकगृहे० जिनबिम्बाञ्जनशलाका-प्रतिष्ठामहोत्सवे, मध्वजदण्ड-कलशप्रतिष्ठा, परिकरप्रतिष्ठा, देवदेवीप्रतिष्ठा, गुरुमूर्तिप्रतिष्ठा, शान्तिस्नात्र-बृहत्स्नात्रमहोत्सवे अत्र क्र अञ्जन-आगच्छत आगच्छत, पूजां गृह्णीत गृहीत, पूजायामवतिष्ठत अवतिष्ठत स्वाहा । शुरुमडा२।४ पासे सपा पू शलाका Aai. B२४ ४१, यंहन, पुष्प, धूपाहिथी छन्द्र५४न ४२. ५छी ॥ मंत्र :- “भो भो इन्द्रा ! ज विघ्नप्रशान्तिकरा भगवदाज्ञयां सावधाना भवन्तु स्वाहा" ।। ना। Gue वाप:- राधे augu, dwi वापसी,भी२, धादी मात, Aust भात, 380 4siविधि Tઘઉંના મીઠા તથા ચણાના તીખા પુડલા, સોપારી, ખારેક, કોપરુ, જળ, નાગરવેલના પાનના ટુકડાં, ઘી અને બુરુ, સાકર विधि MAHARAL. तमाम नi, uथनी भुट्टीमा पासक्षेप राणी नायनो भूतमलिमंत्र भोसत पार दुलामा पासक्षेपा।१०५॥ . प्रति वो. Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy