SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ ।।६२।। प्र ति ष्ठा क ल्प अञ्जन शलाका प्रति ष्ठा दि विधि Jain Education Int ॐ नमो वरुणाय सायुधाय सवाहनाय सपरिजनाय दीपं दर्शयामि स्वाहा । द्वीप सन्मुख हाथ रखो. ॐ नमो वरुणाय सायुधाय सवाहनाय सपरिजनाय नैवेद्यं समर्पयामि स्वाहा |झणा तसनो साउवो यढाववो. ॐ नमो वरुणाय सायुधाय सवाहनाय सपरिजनाय अक्षतं, ताम्बूलं, द्रव्यं, सर्वोपचारान् समर्पयामि स्वाहा । पान, पीणा थोपा, सोपारी, पतासुं, पावसी, त४, सवींग, खेसी वगेरे भूड. જાપ ઃ— અક્લબેરની અથવા કાળી નવકારવાળીથી નીચેનો મંત્ર ૧૦૮ વાર ગણવો. ॐ श्रीं हों वरुण संवौषट् । ( ५४न उरवावाणा ॐ ह्रीं वरुणाय नमः 1) अर्थः- त्रा वार. मंत्र: ॐ श्रीं हों वरुण संवौषट् स्वाहा ।।५।। ६ वायुदिक्पालपूजनविधि: सुभांति :- हरिणो वाहनं यस्य, वायव्याधिपतिर्मरुत् । सङ्घस्य शान्तये सोऽस्तु, बलिपूजां प्रतीच्छतु ।।६।। આલેખ ઃ– નીચેનો મંત્ર બોલી કેસર અને કસ્તૂરીથી વાયુનો આલેખ કરવો. मंत्र: ॐ क्लीं हों वायु संवौषट् । आध्वानः- ॐ नमो भगवते वायव्याधिपतये त्रिभुवनव्यापकमूर्तये जगज्जीवनाय ध्वजहस्ताय मृगवाहनाय सायुधाय सपरिच्छदाय इह अस्मिन् जम्बूद्वीपे भरतक्षेत्रे मध्यखण्डे अमुकनगरे० अमुकगृहे० जिनबिम्बाञ्जनशलाका - * ।।६२।। प्रतिष्ठामहोत्सवे, ध्वजदण्ड- कलशप्रतिष्ठा, परिकरप्रतिष्ठा, देवदेवीप्रतिष्ठा, गुरुमूर्तिप्रतिष्ठा, शान्तिस्नात्र- : दश दि क्पा ल पू 15 tt do न घि www.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy