SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ ।।६१ ।। प्र ति ष्ठा क ल्प आह्वान :- ॐ नमो भगवते वरुणाय पश्चिमदिग्दलाधीश्वराय पात्रहस्ताय मकरवाहनाय परशुहस्ताय सायुधाय सपरिच्छदाय इह अस्मिन् जम्बूद्वीपे भरतक्षेत्रे मध्यखण्डे अमुकनगरे० अमुकगृहे० जिनबिम्बाञ्जनशलाकाअञ्जन-प्रतिष्ठामहोत्सवे, ध्वजदण्ड - कलशप्रतिष्ठा, परिकरप्रतिष्ठा, देवदेवीप्रतिष्ठा, गुरुमूर्तिप्रतिष्ठा, शान्तिस्नात्रशलाका - बृहत्स्नात्रमहोत्सवे अत्र आगच्छ आगच्छ, पूजां गृहाण गृहाण, पूजायामवतिष्ठ अवतिष्ठ स्वाहा । प्रति पून:- ॐ नमो वरुणाय सायुधाय सवाहनाय सपरिजनाय चन्दनं समर्पयामि स्वाहा । सुष खने अगरना यूवाथी पू४न ४२. ॐ नमो वरुणाय सायुधाय सवाहनाय सपरिजनाय पुष्पं समर्पयामि स्वाहा । उभरो थढाववो. ष्ठा दि विधि Jain Education अर्थ :- त्रए। वार. मंत्र: ॐ ग्लौं हौं नैर्ऋत संवौषट् स्वाहा ।।४।। ५ वरुणदिक्पालपूजनविधिः ડ્યુમાંજલિ 1:- यः प्रतीचीदिशो नाथो, वरुणो मकरस्थितः । सङ्घस्य शान्तये सोऽस्तु, बलिपूजां प्रतीच्छतु ।।५ ।। २ આલેખ – નીચેનો મંત્ર બોલી કસ્તૂરી અને અગરના ચૂવાથી વરુણનો આલેખ કરવો. मंत्र: ॐ श्रीं ह्रौं वरुण संवौषट् स्वाहा । ational ॐ नमो वरुणाय सायुधाय सवाहनाय सपरिजनाय वस्त्रं समर्पयामि स्वाहा । आसमानी रेशमी वस्त्र थढाव. ॐ नमो वरुणाय सायुधाय सवाहनाय सपरिजनाय फलं समर्पयामि स्वाहा । ॐ દાડમ ચઢાવવું नमो वरुणाय सायुधाय सवाहनाय सपरिजनाय धूपमाघ्रापयामि स्वाहा । धूप सन्मुख हाथ रखो. For Private & Personal Use Only दश दि क्पा ल पू ज न वि धि | ।।६१ ।। www.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy