SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ १५. P4 ॐ नमो यमाय सायुधाय सवाहनाय सपरिजनाय धूपमाघ्रापयामि स्वाहा । धूप सन्मु य ४२वो. ॐ नमो यमाय सायुधाय सवाहनाय सपरिजनाय दीपं दर्शयामि स्वाहा । ही सन्मुस डाय ४२वो. ॐ नमो यमाय सायुधाय सवाहनाय सपरिजनाय नैवेद्यं समर्पयामि स्वाहा । उनी तशवाणी मनो गोसावो यदावो. ॐ नमो यमाय सायुधाय सवाहनाय सपरिजनाय अक्षतं, ताम्बूलं, द्रव्यं, सर्वोपचारान् समर्पयामि स्वाहा । पान, पीय यो, सोरी, yug, udel, , सवींग, मेथी मेरे भू. જાપ - અલબેરની અથવા બળી નવકારવાળીથી નીચેનો મંત્ર ૧૦૮ વાર ગણવો ॐ हू हूँ ह्रीं क्षः यम संवौषट् । (पू४न ४२ ॥ ॐ ह्रीं यमाय नमः ). मध्य :- १५० २. मंत्र:- ॐ हूं हूँ हाँ क्षः यम संवौषट् स्वाहा ।।३।। ४ नैर्ऋतदिक्पालपूजनविधिः । सुमति :-यमापरान्तरालोऽसौ, नैर्ऋतः शववाहनः । सङ्घस्य शान्तये सोऽस्तु, बलिपूजां प्रतीच्छतु ॥४॥ આલેખ:- નીચેનો મંત્ર બોલી કસ્તૂરીથી નેતનો આલેખ કરવો. मंत्र:- ॐ ग्ला हौं नैर्ऋत संवौषट् स्वाहा । मावान:- ॐ नमो भगवते नैर्ऋताय शववाहनाय तिशितिनिसृतिकराय महाराक्षसमूर्तये खड्गहस्ताय । अञ्जन शलाका प्रति विधि ।।५९।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy