SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ॐ ह्रीँ रेंरों ₹ रौं र अग्नि संवौषट् । ( ५४न ४२वावाणा ॐ ह्रीँ अग्नये नमः ) अर्थ :- त्रा वार. मंत्रः- ॐ ह्रीं रें रों रुं रैं रौं र अग्नि संवौषट् ॥ २ ॥ ३ यमदिक्पालपूजनविधिः प्र ति शुभांति :- दक्षिणस्यां दिशि स्वामी, यमो महिषवाहनः । सङ्घस्य शान्तये सोऽस्तु, बलिपूजां प्रतीच्छतु ।।३।। આલેખ ઃ– નીચેનો મંત્ર બોલી કસ્તૂરી તથા અગરચૂવા વડે યમનો આલેખ કરવો. मंत्र :- ॐ क्षू हूँ ह्रीं क्षः यम संवौषट् स्वाहा । ष्ठा क ल्प पू खाध्वानः- ॐ नमो भगवते यमाय महिषवाहनाय दक्षिणदिग्दलासनाय महाकालदण्डरूपधारिणे। अञ्जन- कृष्णमूर्तये सायुधाय सपरिच्छदाय अस्मिन् जम्बूद्वीपे भरतक्षेत्रे मध्यखण्डे इह अमुकनगरे० अमुकगृहे० ज शलाका + जिनबिम्बाञ्जनशलाका - प्रतिष्ठामहोत्सवे ध्वजदण्ड - कलशप्रतिष्ठा, परिकरप्रतिष्ठा, देवदेवीप्रतिष्ठा, गुरुमूर्तिप्रतिष्ठा, प्रति शान्तिस्नात्र - बृहत्स्नात्रमहोत्सवे अत्र आगच्छ आगच्छ, पूजां गृहाण गृहाण, पूजायामवतिष्ठ अवतिष्ठ स्वाहा । ५४न :- ॐ नमो यमाय सायुधाय सवाहनाय सपरिजनाय चन्दनं समर्पयामि स्वाहा । डुथी पू४न 5. ष्ठा ડમરો ચઢાવવો. ॐ नमो यमाय सायुधाय सवाहनाय सपरिजनाय पुष्पं समर्पयामि स्वाहा । ॐ नमो यमाय सायुधाय सवाहनाय सपरिजनाय वस्त्रं समर्पयामि स्वाहा । नमो यमाय सायुधाय सवाहनाय सपरिजनाय फलं समर्पयामि स्वाहा । ॐ ।।५८ ।।। दि विधि Jain Education Inational अणु रेशमी वस्त्र यढाव. अणी सोपारी यढाववी. दश दि क्या ल 1515 d न वि घि ।।५८।। www.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy