SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ संयुक्त व्यञ्जन परिवर्तन भाग १ : व्याकरण (२३) विशिष्ट संयुक्त व्यञ्जन परिवर्तन - --क्ष यः • खओ । 9 १. > (हीं-कहीं 'छ, झ' भी होता है ) 1लक्षणम् = लक्खणं । क्षमा - छमा (पृथ्वी), खमा ( माफी मांगना ) । अक्षि मच्छी । क्षीणम् = छोणं, झोणं, खीणं । क्षणः छणो (उत्सव), खणो (समय) | सिद्यति-झिज्जइ । इक्षुः उच्छू । लक्ष्मी लच्छी । क्षीरम्-छीरं । वृक्षःवच्छो । क्षेत्रम् - खेत्तं । क्षुधा छुहा । मक्षिका मच्छिआ । कक्षा-कच्छा | तीक्ष्णम् - तिक्खं । वृक्षः-चच्छो । दक्षः-दच्छो ( मध्यवर्ती 'क्ष' होने से द्वित्वादि कार्य भी होंगे ) । * Jain Education International २. ज्ञ>ण, ज ' -- ज्ञानम् = णाणं जाणं । प्रज्ञा · पण्णा, पज्जा | सर्वज्ञः - "सव्वष्णू, सब्वज्जो | संज्ञा = सण्णा, संजा । अभिज्ञः = अहिज्जो, अहिण्णो । मनोज्ञम् = मणोज्जं, मणोष्णं । आज्ञा = आणा, अज्जा । दैवज्ञः = दइवण्णू, दइवज्जो । विज्ञानम् - विष्णाणं ( यहाँ 'ज' नहीं होगा ) । 5 [ १९ १. क्षः खः क्वचित्तु छझौ । हे० ८. २. ३. २. म्नज्ञोर्णः । ज्ञोञः । हे० ८. २.४२, ८३. 1 ३. हस्वात् थ्य श्च त्स प्सामनिश्चले । हे० ८. २.२१. ४. द्यय्यर्यां जः । हे० ८.२. २४. ३. रस, प्स (थ्व, थ्य, श्च) > छ ( ह्रस्व स्वर परे होने पर ) - - उत्साहः = उच्छाहो । अप्सरा = अच्छरा । पथ्यम् = पच्छं । लिप्सति = लिच्छइ । वत्सः = वच्छो । मत्सरः = मच्छरो । आश्चर्यम् = अच्छेरं । ४. स स ( कहीं-कहीं ) --उत्सवः = उत्सवो, ऊसवो । ५. य्य, र्य, द्य > * - - जय्य = जज्ज । कार्यम् = कज्जं । भज्जा । शय्या = सेज्जा । मद्यम् = मज्जं । मर्यादा = मज्जाया । विज्जा । पर्यन्तम्-पज्जन्तं । सूर्यः-सुज्जो | आर्या = अज्जा । T For Private & Personal Use Only भार्या = विद्या = www.jainelibrary.org
SR No.001669
Book TitlePrakrit Dipika
Original Sutra AuthorN/A
AuthorSudarshanlal Jain
PublisherParshwanath Vidyapith
Publication Year2005
Total Pages298
LanguageHindi, Sanskrit, Prakrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy