SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ सव्वसोहणीअं ] भाग ३ : सङ्कलन [ २५१ जाइदा आसि । ण अ ताए दिण्णं । तदो अरिहृदि अव-राहो ति इदं गहिदं । सीता - पावअं किदं । गच्छ, णिव्यादेहि । अवदातिका - भट्टिणि ! परिहासणिमित्तं खु मए एदं आणीदं । -- सीता - उम्मत्तिए ! एव्वं दोसो वड्ढदे । गच्छ, णिय्यादेहि, णिय्यादेहि । अवदातिका - जं भट्टिणी आणवेदि । ( प्रस्थातुमिच्छति ) सीता-हला एहि दाव । अयदातिका - भट्टिणि ! इअ म्हि । वृक्षस्यैकं किसलयमस्माभिर्याचितमासीत् । न च तया दत्तम् । ततोऽर्हत्यपराध इतीदं गृहीतम् । सीता - पापकं कृतम् । गच्छ निर्यातय । अवदातिका -- भट्टिनि ! परिहासनिमित्तं खलु मतदानीतम् । सीता - उन्मत्तिके ! एवं दोषो वर्धते । गच्छ, निर्यातय निर्यातय । अवदतिका -- यद् भट्टिन्याज्ञापयति । ( प्रस्थातुमिच्छति ) सीता - हला ! एहि तावत् । अवदातिका - भट्टिनि ! इयमस्मि । पत्ता मांगा था किन्तु उसने नहीं दिया । अतएव उसे दण्डित करने के निमित्त इसे उठा लाई हूं । स्रीता -- यह अच्छा नहीं किया । जाओ, लोटा दो ! अवदातिका -- स्वामिनी ! मैं तो इसे परिहास के क्रम में ले आई हूं । सीता-अरी पगली इस प्रकार दोष बढ़ता है । जाओ, लौटा दो, लौटा दो । अवदातिका — जैसी स्वामिनी की आज्ञा । ( जाना चाहती है ) सीता--अरी ! जरा इधर आओ । अवदातिका-स्वामिनी ! यह आई । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001669
Book TitlePrakrit Dipika
Original Sutra AuthorN/A
AuthorSudarshanlal Jain
PublisherParshwanath Vidyapith
Publication Year2005
Total Pages298
LanguageHindi, Sanskrit, Prakrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy