SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ अष्टकप्रकरणम् 137 प्र./सं. प्र./सं. १९/७ लौकिकैरपि चैषोऽर्थो ११/५ वचनं चैकमप्यस्य २९/४ वरबोधित आरभ्य ११/३ विचार्यमेतत् सदबुद्ध्या २६/५ विजयेऽस्य फलं धर्म २६/७ विजयेऽस्याऽतिपातादि १८/३ विजयोह्यत्र सन्नीत्या २०/८ विनयेन समाराध्य ४/७ विनश्यन्त्यधिकं यस्मात् ३०/६ विभिन्नं देयमाश्रित्य ५/२ विशिष्टज्ञानसंवेग २९/३ विशुद्धिश्चास्य तपसा १८/७ विषकण्टकरत्नादौ ८/४ विषयप्रतिभासं च ३१/२ विषयो धर्मवादस्य २३/३ विषयो वाऽस्य वक्तव्यः १/६ वीतरागोऽपि सद्वेद्य १/१ वृद्धाद्यर्थमसङ्गस्य १/४ शरीरेणाऽपि सम्बन्धो २३/१ शास्त्रार्थश्च प्रयत्नेन ११/६ शास्त्रे चाप्तेन वोऽप्येतन ३/५ शुद्धागमैर्यथालाभम् ३१/३ शुभानुबन्ध्यतः पुण्यम् ११/४ शुभाशयकरं ह्येतद् २७/७ शुष्कवादो विवादश्च ६/२ श्रूयते च ऋषिर्मद्यात् १/३ स एवं गदितस्ताभिः २०/१ स कृतज्ञः पुमान् लोके २२/२ सङ्कल्पनं विशेषण १२/४ सङ्कीर्णैषा स्वरूपेण ८/३ सत्यां चास्यां तदुक्त्या । मद्यं प्रपद्य तद्भोगात् मन इन्द्रिययोगानाम् मय्येव निपतत्वेतद् महातपस्विनश्चैवम् महादानं हि संख्यावद महानुभावताऽप्येषा मांस भक्षयिताऽमत्र मूलं चैतदधर्मस्य मोक्षाध्वसेवया चैताः यच्च चन्द्रप्रभाद्यत्र यतिर्ध्यानादियुक्तो यत्पुनः कुशलं चित्तम् यथाविधिनियुक्तस्तु यथैवाविधिना लोके यन्न दुःखेन सम्भिन्नम् यस्तूत्रतौ यथाशक्ति यस्य चाराधनोपायः यस्य संक्लेशजननो य: पूज्य: सर्वदेवानाम् य: शासनस्यमालिन्ये यापि चाशनादिभ्यः या पुनर्भावजैः पुष्पैः यावत्सन्तिष्ठते तस्य युक्तत्यागमबहिर्भूत ये तु दानं प्रशंसन्ति यो न सङ्कल्पितः पूर्वम् यो वीतराग: सर्वज्ञो रागादेव नियोगेन रागो द्वेषश्च मोहश्च लब्धिख्यात्यर्थिना तु लब्ध्याद्यपेक्षया ह्येतद् २१/५ ३१/४ ३१/२ १६/८ १२/७ १२/३ १२/५ १९/५ २८/३ ६/६ ११/८ ४/५ ९/२ ९/१ १३/१ ३१/१ ५/३ १४/५ ७/७ १७/८ ३/२ २४/५ २७/४ १२/१ १९/३ १९/६ २५/८ ६/४ ३/४ १३/७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001665
Book TitleAshtakprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorSagarmal Jain
PublisherParshwanath Vidyapith
Publication Year2000
Total Pages190
LanguageSanskrit, Hindi, English
ClassificationBook_Devnagari, Religion, worship, & Principle
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy