SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ Combination of Matter As already discussed in the previous chapter, an elementary substance like earth produced by primary atomic combination may undergo qualitative change under the action of heat in a furnace, according to two theories, viz. PIlupāka (chemical action of isolated atom) of the Vaišeṣikas and Pithara pāka chemical action of the composite structure) of theNaiyayikas, i. e. (1) the decomposition into homogeneous atoms, transformation of atomic qualities and finally recombination, all under the operation of heat and (2) the assuming of new characters by the molecules and larger aggregates under the influence of heat without decomposition into homogeneous atoms or change of atomic characters.1 paramāṇvādiṣu aparajatyabhāve api adṛṣṭavaśāt tathā tathā teṣāṁ vyuhaḥ yatha yatha tadarabdheṣu aparajatayo vyajyante, NK., Pṛthivīnirupaṇam, p. 81; Sthairyam sthiratā cirakālāvasthāyitvamiti yāvat. Ādigrahaṇādviṣṭambhakatvam jalādivyūhavirodhitvañca avayavasanniveśāḥ tattatsāmānyaviśeṣābhivyañjakasamsthānaviseṣaḥ, na etaddravyantare sambhavati, jalādīnāṁ yatkiñcit sparśavad-vegavad-dravyopanipātamātreṇaiva bhanguratvāt, K. V. Ibid. (Pṛthivfnirupaṇam). 1. Teṣāmanumanena vināśaḥ parikalpyate. Sarvāvayaveṣu antarbahisca pākapūrbbakapūrbbarūpādivilakṣaṇagunopalabdherantaḥ praveśaḥ kṛśāṇoranumlyate tena vegavatā banhidravyeņa nodanat abhighātāt vā nyūnaṁ ghaṭādyarambhakeṣu avayaveṣu kriyā jāyate kriyāto vibbāgaḥ vibhāgāt dravyarambhakasamyogavināśaḥ, tadvināśāt dravyavināśaḥ, pakkāśca śyāmādiguṇāṇavajahataḥ raktādiguṇantarayogamanubhavantaḥ-adrstapreryamānāḥ 335 parasparam samyujya dvyaṇukadiprakrameņa tādṛśameva ghatädikaryamārabhante, evam tapanatapadṛśyamāneṣu amrādiphaleṣu eşa eva nyāyaḥ, śarfre, api udaryeṇa tejasā pacyamaneṣu annapānādiṣu rasamaladhātubhāvena pariṇāmamupagacchatsu prayeṇa pratikṣaṇamutpādavināśau sambhavata iti, NM. (Bhūta-caitanyapurvvapakṣa), Vide P. S. A. H., p. 102; Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001663
Book TitleConcept of Matter in Jaina Philosophy
Original Sutra AuthorN/A
AuthorJ C Sikdar
PublisherP V Research Institute Varanasi
Publication Year1987
Total Pages412
LanguageEnglish
ClassificationBook_English, Philosophy, & Physics
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy