SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ Transformation of Matter 301 foliowing rules ; (1) Kāranaguņapūrvakaḥ kāryaguņo drstah, 1 (2) samānajātiyasamyogaḥ dravyārambhakaḥ na vijātiyasamyogaḥ, (3) apākajarüparasagandhasparśaparimāņaikatvaikapộthaktvagurutvadravatvasnehavegāḥ kāraṇaguņapūrvakaḥ and (4) rūparasagandhānusnasparśaśabda parimānaikatvaikaprthaktvasnehāḥ samānajātyārambhakāḥ,2 The Nyāya Philosophy agrees with the Vaiseșika on this point “kāraṇaguņa pūrvakaḥ kāryaguņo drstah” (the quality of the composite product is produced by the corresponding quality of the constitutive cause as a rule). But it differs from the latter in regard to a particular class of events, viz. the emergence of new qualities in earth-bodies due to the action of heat. That is, it is a kinds of conjunction of the taijasa (fiery) elements by which the previous colour, etc., of the earth. atom are destroyed and another colour, etc., are produced in their place. On the contact of an earthly object with fire in a furnace Śabdādināṁ mūrttisamānajātlyānāṁ ekaḥ pariņāmaḥ přthiviparamāņuḥ tanmātrāvayavaḥ bhūtāntareşu api spehausnyapraņāmitvā avakāśadāpāni upādāya sāmānyam ekavilcararambhah samādheyah, Vyasabhäsya; Sū. 14, padā IV; Tadyathā gandhatanmātram varjjayitvā catustanmātrāņātir snehajātiyānāṁ ekaḥ pariņāmaḥ jalaparamāņuḥ teşāṁ ca mahājalādiḥ, evam gandharasau varjjayitvä ausnyajātiyānāṁ tritanmātrāņām tejo' aņuḥ tebhyaḥ mahātejādiḥ evam gandharasarūpānām varjjanāt dvābhyām vāyvānuḥ tebhyah mahāvāvyādiḥ, evam sabdatanmātrādahankārāmśasahakstāt, ākāśānuḥ tebhyaḥ mahākāśādiḥ Vijñānabhikṣu remarks : atra darśane ayam siddhāntaḥ sabdāditanmātrapancake kāțhinyasnehādivyargyāḥ fệthivitvādijātīyaḥ santi, Yogavārttika, Sū, 14, pāda IV, Vide P. S. A. H., pp. 26-27. 1. VS., II. J. 24. 2. PPBhā., Guņapadārthanirūpaņa. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001663
Book TitleConcept of Matter in Jaina Philosophy
Original Sutra AuthorN/A
AuthorJ C Sikdar
PublisherP V Research Institute Varanasi
Publication Year1987
Total Pages412
LanguageEnglish
ClassificationBook_English, Philosophy, & Physics
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy