SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ परिशष्ट १. ग्रन्थकार कृत पद्य तथा उद्धरण सूची पृष्ठ ... ४१, ७७ १९० २८, ४०, अकत निर्गुणः शुद्धः (उद्धृत-न्यायकुमुदचन्द्र पृ. ११२)... २८२ अकुर्वन् विहितं कर्म (मनुस्मृति ११-४४) ... २५७, २५९ अमिहोत्र जुहुयात् स्वर्गकामः (मैत्रायण्युपनिषत् ६-३६) अङ्गिासो व सत्रमासत ( ) अज्ञो जन्तुरनीशोऽयम् (महाभारत-वनपर्व ३०-२८) १९७ अत एव हि विद्वत्सु (उद्धृत-स्याद्वादमंजरीपद्य २९) १९२ अतीतानागतौ कालौ (तत्त्वसंग्रह पृ. ६४३) ... अदृष्टेन विशिष्टं यद् (प्र.)* ... ... अनन्तरं तु वक्त्रेभ्यः (मत्स्यपुराण १४५-५८) ... अनश्नन्नन्यो अभिचाकशीति (मुण्डकोपनिषत् ३-१-१) १६४, १८८ अन्तःकरणमेवैतत् (पं.)... ... ... १९० अन्त:करणं विमतम् (पं.) १९१ अन्धो मणिमविन्धत् (तैत्तिरीयारण्यक १-११-५) अन्य येयमनालम्बा (ग्रं.)... ... ... अन्योत्पन्नप्रमाताग्म् (ग्रं.) . अपाणिपादो जनो ग्रहीता (श्वेताश्वतरोपनिषत् ३-१९) अप्रामाण्यं परतो दोषवशात् ( ) .... अयुतसिद्धानाम् (प्रशस्तपादभाष्य पृ. ५८) ... २१६ अयनैव विशेषो हि ( )... २९९ अलाबूनि मज्जन्ति ग्रावाणः प्लवन्ते ( ८५, ९५ असदकरणात् (सांख्यकारिका का. ९) २७१ असरीरा जीवघणा ( तत्त्वसार, सिद्धभक्ति) ... आकाशं द्वौ निरोधौ च ( ) २८५ ८५ १९० *नं.-ग्रन्थकारकृत पद्य. ३६३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001661
Book TitleVishwatattvaprakash
Original Sutra AuthorBhavsen Traivaidya
AuthorVidyadhar Johrapurkar
PublisherGulabchand Hirachand Doshi
Publication Year1964
Total Pages532
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy