SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ लिपिकृत्-प्रशस्ति स्वस्ति श्रीमत् शक वर्ष १३६७ क्रोदन संवत्सरद अश्वीज शुद्ध पंचमी स्वस्ति यमनियमस्वाध्यायध्यानमौनानुष्ठानजपतपःसमाधिशीलगुगसंपन्नरूं । निखिलनरपतिहृदयाकर्षणनयतररसभावालंकृतिभूषाभूषितगद्यपद्यकाव्यव्याख्यादक्षणशेमुषीनिषितसकलविद्वजाहंकाररूं। भगवदहत्परमेश्वरमुखकमलविनिर्गतसदसदाद्यनेकान्तात्मक प्रसिद्धराद्धान्तजीवादितत्वार्थश्रद्धानविशदीकृतसुधासारसदृश धिषणावदीरितपुरुहूतपुरोहितगर्व । संगीतशास्त्रपयःपारावारपरिवर्धनहिमकर । जनसंस्तू. यमानमाननीयतपोगनालिंगितसर्वांगसौंदर्य । महावाद-वादीश्वररायवादिपितामहसकलविद्वजनचक्रवर्तिगळुमप श्रीसमंतभद्र देवरु बिदिरेयश्रीचण्डीग्रपार्श्वतीर्थेश्वरश्रीपादकमलंगळ त्रिकालदलु स्मरिसुव कालदल्लि, श्रीमन् महामंडळेश्वरअरिराय विभाढ भाषेगे तप्पुव रायरगंड, समुद्रत्रयाधीश्वरनप्प श्रीप्रतापदेवरायमहारायनु विजयनगरियल्लि इह कालदोळु तुळुवदेशद पश्चिम समुद्रद समीपद बिदिरे एंव पदणदल्लि श्रीचण्डोअपार्वतीर्थेश्वरर सुवर्णकलशालंकृतमप्प चैत्यालयदल्लि आहार भ. यमैषज्यशास्त्रदानदत्तावधानलं, खण्डस्फुटितजीर्णजिनचैत्यचैत्यालयोद्धारदक्षरं, श्रीजिनगंधोदकबिंदुपवित्रीकृतोत्तमांगरूं सम्यक्त्वाद्यनेकगुणगणालंकृतरुमप्प बिदिरेय समस्तहलर बरसि कोट्ट “विश्वतत्त्वप्रकाशिका" महापुस्तकक्के महामंगलं अस्तु || ३६२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001661
Book TitleVishwatattvaprakash
Original Sutra AuthorBhavsen Traivaidya
AuthorVidyadhar Johrapurkar
PublisherGulabchand Hirachand Doshi
Publication Year1964
Total Pages532
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy