SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ २४९ ६ २५१ ६ २५२ ८ २५६ ११ २५८ ७ २५९ ९ २६० ९ २६१ १२ २६२ १० २७३ ११ २७५ ६-७ पदसंबंध केशोण्डुकवत् अभावत्वमपि अतीन्द्रियग्राह्यं ... कामतया उपारसिम मोक्ष संभवे प्रकृतिर्भवेत् पंचविंशको जीवः इति निरीश्वरसांख्याः २६३ ६ २६५ १३ २६८ १२ २७० ६ श्वेति हुम्मच प्रति के पाठान्तर मुद्रित इति किंचित् अनुमानगम्यत्वेऽपि .. 66 कामनया उपरंसिष्म मोक्ष संभवेन प्रवृत्तिर्भवेत् (X) पंचविंशको जीवः, षड्डिशकः परमः, इति निरीश्वरसांख्याः (x) इति तत्र किंचिदेतत् अनुमानागमम्यत्वेऽपि श्वति हेतोः असदकरणात् असदकारणात् (X) आविर्भूतत्वात् महदादिकार्याणां " इन दो पर्दों के बीच में निम्न पाठ छूट गया है: - 66 Jain Education International पाठान्तर षट्संबंध केशोण्डुकज्ञानवत् अभावोऽपि (x) अनिन्द्रियग्राह्यं ३५९ सृष्टिसंहारयोरभाव एव स्यात् । ततश्च प्रकृतेर्महानित्यादिकं यत् किंचिदेव स्यात् । अथ आविर्भावः कादाचित्कश्चेत्तर्हि प्रागविद्य मानस्याविर्भावस्योत्पत्तिरंगीकृता स्यात् । एवं चान्य कार्यस्थाविद्यमानस्योत्पत्तौ कः प्रद्वेषः । अतः आविर्भावस्याप्याविर्भाव एव क्रियते, नोत्पत्तिरिति चेत् तर्हि तस्याप्याविर्भावः क्रियते । तस्याप्येवं इत्यनवस्था स्यात् । तथा महदादीनां तिरोभावोऽपि सार्वकालिकः, कादाचित्को वा ? सार्वकालिकश्चेत् महदादिकार्याणां कदाचनापि स्वरूपलाभो न स्यात् सर्वदा तेषां तिरोभावसद्भावात् । अथ कादाचित्कश्चेत् प्रागविद्यमानस्तिरोभाव उत्पद्यत इत्यंगीकर्तव्यम् । तथा च असत्कार्यस्थोत्पत्तिः सांख्यस्य प्रसज्यते । ननु तिरोभावस्यापि प्राग् विद्यमानस्याविर्भावः क्रियते नोत्पत्तिरिति चेत् For Private & Personal Use Only www.jainelibrary.org
SR No.001661
Book TitleVishwatattvaprakash
Original Sutra AuthorBhavsen Traivaidya
AuthorVidyadhar Johrapurkar
PublisherGulabchand Hirachand Doshi
Publication Year1964
Total Pages532
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy