SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ हुम्मच प्रति के पाठान्तर मुद्रित ११ ४ न्यातीन्द्रिय ११ १३ घटादिवदिति पाठान्तर न्यतीन्द्रिय (x) पटादिवदिति १२ ६ "कादाचित्कवाभावात् । अथ अनणुरवे सति क्रियावत्वादिति हेतुः सोऽप्यसाधुः । ज्योतिर्गणेषु अनणुत्वे सति क्रियावत्वसद्भावेऽपि " यह पाठ ताडपत्र में नहीं है। १३ ३ अव्यणुकत्वे अद्व्यणुकत्वे सति १३ ८ क्रियान्यत्वे सति क्रियाद्यन्यत्वे सति १४ ३ तस्यापि अस्यापि १४ ४ जडत्वात् यह शब्द नहीं है १४ ५ "ज्ञानादयो नेन्द्रिय गुणाः सतीन्द्रिये निवर्तमानत्वात् व्यतिरेके इन्द्रियरूपदिवत्"। यह पाठ ताडपत्र में नहीं है। १५ ५ तथा तथा हि १५ ७ आगमश्च आगमाच्च कुतः कुतः शब्द नहीं है १८५-६ रूपादिमत्वात् के बाद अनित्यत्वात् १९ १ पटवत् यह शब्द नहीं है हेतूनां हेतूनां बहूनां १९ ४-५ अग्राह्यत्वात् "अयावद् इन दो शब्दों के बीच में चेतनत्वात्, अजडत्वात् गंधरसान्यत्वे सति शरीरमाह केन्द्रियाग्राह्यत्वात् यह पाठ मुद्रितप्रति में छूट गया है । १९ ७ पटवदिति पटादिवदिति २० ८-९ आसनीस्रद्यते आसनीस्रस्यते यह शब्द नहीं है। २१ ७ तत् तत्तत् २१ ९ भवति भवतीति २२ १२ पाषाणादि पाषाणानां २३ ३ लौकायत लोकायत २३ १० गुणोऽपि गुणोऽपीति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001661
Book TitleVishwatattvaprakash
Original Sutra AuthorBhavsen Traivaidya
AuthorVidyadhar Johrapurkar
PublisherGulabchand Hirachand Doshi
Publication Year1964
Total Pages532
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy