SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ प्रशन्ति ग्रन्थकृत्-प्रशस्तिः मा बौद्ध प्रचुरं प्रजल्प किमिदं चार्वाक ते चापलं किं वैशेषिक गर्वितोऽसि किमिदं सांख्य प्रगल्भायसे। किं मीमांसक मस्तके न बिभृषे सद्यः प्रणामाञ्जलि प्रोद्भूतो भुवि भावसेनमुनिपः विद्यचक्रेश्वरः ॥१॥ कस्त्वं छान्दस पद्मभूरहमहो कुत्र स्थिता भारती जग्राह प्रतिवादिगोत्रपविभृत् श्रीभावसेनो हि ताम्। श्रुत्वैवं स हरिर्जगाम जलधि माहेश्वरोद्रीश्वरं शेषा ये प्रतिवादिनः स्वसदनेष्वेव स्थिता मौनिनः॥२॥ कवयः के वादिनः के मृदुमधुरवचोवाग्मिनः के नराणां परमत्रैविद्यचक्रेश्वर तव चरणे भावसेनवतीन्द्र। स्मरणशा ये विशुद्धया प्रणमनसहिता ये प्रपूजान्विता ये कवयस्ते वादिनस्ते मृदुमधुरवचोवाग्मिनस्ते धरित्र्याम् ॥ ३॥ निटलतटाघटितवर्णनबदु[पटु]तटे घटयति वाचाटविधेरपि । विद्यो भावसेनो मुनिरभिनवविधिरधुना जयति जगत्याम् ॥४॥ षट्तके शब्दशास्त्रं स्वपरमतगताशेषराद्धान्तपक्ष । वैद्यं वाक्यं विलेख्यं विषमसमविमेदप्रयुक्तं कवित्वम् । संगीतं सर्वकाव्यं सरसकविकृतं नाटकं वेत्सि सम्यग विद्यत्वे प्रवृत्तिस्तव कथमवनौ भावसेनवतीन्द्र ॥५॥ परं []राद्धांतपयोधिवारिधिभवं तर्काबुजार्क सुशब्दरसालंकृतिरीतिनि[निसर्गकविताकाव्यं[व्य]प्रबंधप्रबं. धुरभावाभिनयप्रवीणनेसेदं बुद्धाधि[ दि]वादीभके. सरि भूमिस्तुत भावसेनमुनिपं त्रैविद्यचक्रेश्वरं ॥६॥ बलवनैयायिकानेकपमदहरकंठीरवं सांख्यभूभृत्कुलवज्रायुधं बौद्धमेधानिलमतिचटुचार्वाकपक्षोगदावानलमत्युइंडमीमांसकबलगलकीनाशपाशं यश-स्त्री. तिलकं त्रैविद्यचक्रेश्वरनेने नेगळ्दं भावसेनवतींद्रं ॥७॥ . बिरुदमाणेले योगमार्मलयदिरु चार्वाकमारांतुमञ्चरिसलुवेडेले होगु बौद्ध निजगर्वाटोपमं माणु सं(इ)तिरु मीमांसकमीरिमञ्चरधिनुद्धबारधि[ दि]रु सांख्य दु. धरनीबंधने भावसेनमुनिपं विद्यचक्रेश्वरं ।। ८॥ चार्वाकोऽध्यक्षमेकं सुगतकणभुजौ सानुमानं सशाब्दं तद्वैतं पारमर्षः सहितमुपमया तत्त्रयं चाक्षपादः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001661
Book TitleVishwatattvaprakash
Original Sutra AuthorBhavsen Traivaidya
AuthorVidyadhar Johrapurkar
PublisherGulabchand Hirachand Doshi
Publication Year1964
Total Pages532
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy