SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ -५९ ] आत्मवित्वविचारः आत्मा अनित्यः असर्वगतत्वात् पटादिवदिति चेन्न । आप्यादिपरमाणुगुणैर्हेतोर्व्यभिचारात् । अथ तत्परिहारार्थम् असर्वगतद्रव्यत्वादिति निरूप्यत इति चेन्न । तथापि परमाणुभिर्हेतोर्व्यभिचारात् । अथ तद्व्यपोहार्थम् अनणुत्वे सत्य सर्वगतद्रव्यत्वादिति कथ्यत इति चेन्न । भूभुवनभूधरादिभिर्हेतोर्व्यभिचारात् रे । अथ तेषामपि सावयवत्वेन अनित्यत्वं प्रसाध्यत इति चेन्न । तस्य पूर्वमेव निराकृतत्वात् । अपि च वाद्यसिद्धो हेत्वाभासः स्यात् । कुतः । नैयायिकादिभिरात्मनः असर्वगतत्वानङ्गीकारात् । अपसिद्धान्तश्च । ननु इदं मया प्रमाणत्वेन न प्रतिपाद्यते किंतु प्रसंबा साधनत्वेन । तथा हि । प्रसिद्धव्याप्यव्यापकयोर्हि व्याप्याङ्गीकारेण व्यापकाङ्गीकारप्रसञ्जनं प्रसंग इति प्रसंगसाधनस्य लक्षणम् । तथा च स्तन्भकुम्भादिषु अनण्रत्वे सत्य सर्वगतद्रव्यत्वम् अनित्यत्वेन व्याप्तं दृष्ट्वा तद्नणुत्वे सत्य सर्वगतद्रव्यत्वं व्याप्यं यद्यात्मद्रव्येऽप्यङ्गीक्रियते तर्हि अनित्यत्वं व्यापक मप्यङ्गीकर्तव्यमिति व्याप्याङ्गीकारेण व्यापकाङ्गीकार आपाद्यते इति चेत् तदयुक्तम् । तस्योत्कर्षसमजातित्वेन असदुदूषणत्वात् । कथ २०३ सर्वगत मानें तो वस्त्र आदि के समान वह अनित्य सिद्ध होगा - यह नैयायिकों की आपत्ति है । किन्तु यह उचित नही | न्याय मन में ही जलादि परमाणुओं के गुणों को नित्य भी माना है और असर्वगत भी माना है | असर्वगत द्रव्य अनित्य होते हैं यह कथन भी सदोप होगा परमाणु असर्वगत द्रव्य हैं किन्तु नित्य हैं । परमाणु का अपवाद करें तो भी पृथ्वी, पर्वत आदि असर्वगत हैं और नित्य हैं अतः उपर्युक्त अनुमान सदोष ही रहेंगा। पृथ्वी आदि सावयव हैं अतः अनित्य हैं यह कथन पहले ही गलत सिद्ध किया है । नैयायिक आत्मा को असर्वगत तो नही मानते हैं किन्तु यदि वैसे माना तो क्या आपत्ति होगी यह बतला रहे हैं - प्रसंगसाधन के रूप में प्रयोग कर रहे हैं । स्तम्भ, कुम्भ आदि परमाणु-भिन्न असर्वगत द्रव्य अनित्य हैं यह देख कर वे कहते हैं कि आत्मा भी असर्वगत द्रव्य १ आप्यादिपरमाणु गुणानाम् असर्वगतत्वेऽपि नित्यत्वं प्रतिपादयति । २ परमाणूनाम् सर्वगतत्वेऽपि नित्यत्वमस्ति । ३ भूभुवनादीनाम् अनणुत्वे सति असर्वगतद्रव्यत्वे नित्यतास्ति । ४ अन्वये साधनं व्याप्यं साध्यं व्यापकमिष्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001661
Book TitleVishwatattvaprakash
Original Sutra AuthorBhavsen Traivaidya
AuthorVidyadhar Johrapurkar
PublisherGulabchand Hirachand Doshi
Publication Year1964
Total Pages532
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy