________________
विश्वतत्त्वप्रकाशः
[ ३२
साधनाव्यापकत्वे सति साध्यसमव्याप्तिरुपाधिरिति उपाधेर्लक्षणम् । तस्य कृतबुद्ध्युत्पादकत्वे अभावात् । कथं यत्र यत्र कृतबुद्ध्युत्पादकत्वं तंत्र तत्र पौरुषेयत्वं यथा घटादि यत्र यत्र पौरुषेयत्वं तत्र तत्र कृतबुध्युत्पादकत्वं यथा घटः इत्यन्वयसमव्याप्तिः। यत्र यत्र कृतबुद्ध्युत्पादकत्वाभावस्तत्र तत्र पौरुषेयत्वाभावः यथा व्योमादि, यत्र यत्र पौरुषेयत्वाभावस्तत्र तत्र कृतबुद्व्युत्पादकत्वाभावः यथा व्योमादिरिति व्यतिरेकसमव्याप्तिः । इत्येवं तस्य साध्यसमव्याप्तिसद्भावेऽपि साधनाव्यापकत्वाभावात् । कथमिति चेत्-यद् यद् वाक्यं तत् तत् कृतबुध्युत्पादकमिति साधनव्यापकत्वात् । तस्मात् कृतबुद्ध्युत्पादकत्वमपि नोपाधिः । ननु शक्यत्रियत्वमुपाधिरिति चेन्न । तस्य साध्यसमव्याप्तिसद्भावेऽपि साधनाव्यापकत्वाभावात् । यद् यद् वाक्यं तत् तत् शक्यक्रियमिति साधनव्यापकत्वात् । अथातीन्द्रियार्थप्रतिपादकवाक्यानां शक्यक्रियत्वं नास्तीति चेन्न । पिटकत्रयस्यातीन्द्रियार्थप्रतिपादकत्वेऽपि शक्यक्रियत्वदर्शनात् । अथ तदप्रमाणमिति चेत् तर्हि aastrप्रमाणमस्तु विशेषाभावात् ।
८८
अथ वेदे सामर्थ्योपेतमन्त्रसद्भावात् तस्य प्रामाण्यमिति चेत् तर्हि पिटकत्रयेऽपि सामर्थ्योपेतमन्त्रसद्भावात् प्रामाण्यमस्तु । अथ वेदोक्ता एवैते तत्र तत्र व्यवह्रियन्त इति चेन्न । वेदे प्राकृतादिभाषामन्त्राणामभावात् । तस्माच्छक्यक्रियत्वमपि नोपाधिः । ननु तथापि पौरुषेयत्वमिति
हैं यह नियम भी इसी प्रकार का है । वेदवाक्यों की रचना भी शक्य है अतः इस नियम के अनुसार उन्हें पौरुषेय कहना चाहिए । जो वाक्य अतीन्द्रिय विषयों का वर्णन करते हैं उन की रचना पुरुषों द्वारा शक्य नही यह कथन भी ठीक नही है । पिटकत्रय अतीन्द्रिय विषयों का वर्णन करते हैं किन्तु उन की रचना पुरुषों द्वारा ही हुई है ।
?
वेदों में सामर्थ्ययुक्त मन्त्र हैं अतः वेद प्रमाण हैं यह कथन भी उपयुक्त नही है । सामर्थ्यंयुक्त मन्त्र पिटकत्रय में भी हैं फिर उनको 1 मीमांसक प्रमाण क्यों नही मानते : पिटकत्रय में वेदोंसे ही मन्त्र लिये ये हैं यह कहना भी सम्भव नही क्यों कि वेद संस्कृत भाषा में हैं तथा पिटक प्राकृत भाषा में हैं । अतः वेद के मन्त्रों की रचना शक्य नही यह कहना व्यर्थ है । वेदों का उच्चारण पुरुषों द्वारा होता है अतः
1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org