SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ द्रव्यानुयोगतर्कणा आप्तोक्तिमभ्यस्य निरस्य जाड्य मर्हत्क्रमाभोजम्रता भवन्तु ॥ २७ ॥ भावार्थ:- इस प्रकार ये शास्त्रोक्त सामान्यरूपसे द्रव्योंके एकादश स्वभाव कहे गये हैं । भव्यजीवोंको उचित है कि वे इनका पूर्णरूप से अभ्यास करके और अपनी अज्ञानताको 1 दूर करके श्रीजिनदेवोंके चरणकमलों की सेवामें तत्पर होवं ॥ २७ ॥ [ २०३ । इत्थं च पूर्वोक्तप्रकारेण सामान्यतया सामान्यस्वभाव सर्वद्रव्याधारतया स्वभावाः द्रव्याणां प्रकृतयः अभी प्रत्यक्षप्रमाणविषयीकृताः कथिताः कण्ठतोऽर्थतश्रोक्ताः श्रुतोक्ताः श्रुते शास्त्र उक्ताः प्रतिपादितास्तान्स्वभावान्सम्यक् स्वबुद्धया अभ्यस्य अभ्यासीकृत्य जाड्यं मौख्यं निरस्य दूरीकृत्य हैंत्क्रमामोजरता अर्हतां तीर्थंकृतां क्रमाः पादास्त एवाम्भोजानि कमलानि तत्र रक्ता आसक्ताः सादरा भवन्तु । श्रुतबोधस्यैतन्माहात्म्यं श्रीजिनभजन सादरत्वमेवेति ध्येयम् । अत्र श्लेषेण भोजेति सन्दर्भ कत्त ुर्नामसङ्केतश्चेति । अथाग्यग्रन्थाधिकारः । अस्तित्वम् १ वस्तुत्वम् २ द्रव्यत्वम् ३ प्रमेयत्वम् ४ अगुरुलघुत्वम् ५ प्रदेशत्वम् ६ चेतनत्वम् ७ अचेतनत्वम् ८ मूर्त्तत्वम् अमूर्त्तत्वम् १० द्रव्याणां दश सामान्यगुणाः ॥ प्रत्येकमष्टावष्टौ । सर्वेषां दशसामान्यगुणानां मध्ये षट सामान्यगुणाः, चत्वारः सामान्यविशेषगुणाः, ज्ञानदर्शन सुखवीर्याणि, स्पर्शरसगन्धवर्णाः, गतिहेतुत्वम्, स्थितिहेतुत्वम्, अवगाहनाहेतुत्वम् वर्त्तनाहेतुत्वम्, चेतनत्वम्, अचेतनत्वम्, मूर्त्तत्वम्, अमूर्त्तत्वम्, द्रव्याणां षोडश विशेषगुणाः, प्रत्येकं जीवपुद्गलयोः, इतरेषां प्रत्येकं त्रयो गुणाः, अन्तस्थाश्चत्वारो गुणाः स्वजात्यपेक्षया सामान्यगुणाः, विजात्यपेक्षया त एव विशेषगुणाः । इति गुणाधिकारः ॥ २७ ॥ Jain Education International इति द्रव्यानुयोगतर्कणायां कृतिभोजसागरविनिर्मितायामेकादशोऽध्यायः ।। ११ ।। व्याख्यार्थः- :- भव्य जीव इस पूर्वोक्त प्रकारसे सामान्य स्वभाव संपूर्ण द्रव्योंके आधारसे प्रत्यक्ष प्रमाणके विषय में लाये हुए शास्त्र में कहे हुए द्रव्योंके एकादश ११ भेद जो कंउसे तथा अर्थसे कहे हैं, उन स्वभावोंको पूर्ण रीतिसे अभ्यासगोचर करके तथा उनके अभ्यासद्वारा मूर्खताको दूर करके श्रीतीर्थंकरोंके चरणरूपी कमलों में विनयसहित आसक्त ( तत्पर ) होवें । क्योंकि शास्त्रज्ञानका यही माहात्म्य है कि श्रीजिनेन्द्रकी सेवा आदर करै; यह समझना चाहिये । यहां श्लेषसे भोज यह ग्रन्थकार के नामका संकेत है । अब अन्य ग्रन्थका अधिकार करते हैं । अस्तित्व १ वस्तुत्व २ द्रव्यत्व ३ प्रमेयत्व ४ अगुरुलघुत्व ५ प्रदेशत्व ६ चेतनत्व ७ अचेतनत्व ८ मूर्त्तत्व ९ अमूर्त्तत्त्व १० ये दश द्रव्यों के सामान्य गुण हैं । सामान्य गुण प्रत्येक द्रव्यमें आठ आठ रहते हैं । इन सब सामान्य गुणों में छह तो सामान्य गुण हैं और अन्तके चार सामान्य ज्ञान १ दर्शन २ सुख ३ वीर्य ४ स्पर्श ५ रस स्थितिहेतुता १० अवगाहनहेतुता ११ वत्तनाहेतुना मूर्त्तत्व १५ अमूर्त्तत्व १६ ये द्रव्योंके सोलह विशेष तथा गुण भी हैं और विशेष गुण भी हैं । ६ गंध ७ वर्ण ८ गातहेतुता ९ १२ चेतनत्व १३ अचेतनत्व १४ For Private & Personal Use Only www.jainelibrary.org
SR No.001655
Book TitleDravyanuyogatarkana
Original Sutra AuthorN/A
AuthorBhojkavi
PublisherParamshrut Prabhavak Mandal
Publication Year1977
Total Pages226
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Metaphysics, Religion, H000, & H020
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy