SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ३७८ ] [स्वोपज्ञवृत्ति-गुर्जरभाषाभावानुवादयुते एतेषां प्रयोजनमाह रयमाइरक्खणट्ठा, पत्ताबंधो अ पत्तठवणं च । होइ पमज्जणहेउं, तु गोच्छओ भाणवत्थाणं ॥ ८०० ॥ वृत्तिः- 'रजःप्रभृतिरक्षणार्थं पात्रबन्धश्चोक्त लक्षणः, 'पात्रस्थापनं च भवति प्रमार्जनहेतोः', एतन्निमित्तमेव 'गोच्छकः भाजनवस्त्राणां'-पटलादीनामिति गाथार्थः ।। ८०० ।। पायपमज्जणहेडं, केसरिआ इत्थ होइ नायव्वा । पडलसरूवपमाणाइ संपयं संपवक्खामि ॥ ८०१ ॥ वृत्तिः- 'पात्रप्रमार्जनहेतोः', किमित्याह-'केसरिका अत्र भवति ज्ञातव्या, पटलस्वरूपप्रमाणादि', आदिशब्दात् प्रयोजनं, “साम्प्रतं प्रवक्ष्यामी'ति गाथार्थः ॥ ८०१ ॥ ઉપધિનું પ્રયોજન ઝોળી વગેરેનું પ્રયોજન કહે છે– ઝોળી અને પાત્રસ્થાપન (નીચેનો ગુચ્છો) પાત્રનું રજ વગેરથી રક્ષણ કરવા માટે છે. ગોચ્છક (ઉપરનો ગુચ્છો) પડલાનું પ્રમાર્જન કરવા માટે છે. પાત્રકેસરિકા (પંજણી) પાત્રનું પ્રમાર્જન કરવા माटे छे. ४वे ५७लामोनु स्व३५, प्रभा भने प्रयो४न ४ीश. [८००-८०१] जेहिँ सविआ ण दीसइ, अंतरिओ तारिसा भवे पडला । तिण्णि व पंच व सत्त व, कयलीपत्तोवमा सुहुमा (लहुया) ॥८०२ ॥ वृत्तिः- 'यैः 'सविता' आदित्यः 'न दृश्यते अन्तरितः' सामान्येन 'तादृशानि भवन्ति' स्वरूपेण 'पटलानि', तानि च 'त्रीणि वा पञ्च वा सप्त वा' कालापेक्षया, 'कदलीगर्भोपमानि' मसृणश्लक्ष्णानि लघूनि हुलुकानीति गाथार्थः ॥ ८०२ ॥ एतदेव स्पष्टयति गिम्हासु तिन्नि पडला, चउरो हेमंत पंच वासासु । उक्कोसगा उ एए, एत्तो पुण मज्झिमे वोच्छं । ८०३ ।। वृत्तिः- सामान्येन तादृशानि भवन्ति स्वरूपेण पटलानि, तानि च त्रीणि वा-'ग्रीष्मेषु' सर्वेष्वेव 'त्रीणि पटलानि' भवन्ति, कालस्यात्यन्तरूक्षत्वात् द्रुतं पृथिवीरजःप्रभृतिपरिणतेः, तेन पटलभेदायोगादिति। चत्वारि' पटलानि हेमन्ते', कालस्य स्निग्धत्वात् विमर्दैन पृथ्वीरजःप्रभृतिपरिणतेः, तेन पटलभेदसम्भवादिति, 'पञ्च वर्षासु' सर्वास्वेव पटलानि भवन्ति, कालस्यात्यन्तस्निग्धत्वात् अतिचिरेण रजःप्रभृतिपरिणतेः, तेन पटलभेदयोगादिति, 'उत्कृष्टान्येतानि' तत्स्वरूपापेक्षया चेहोत्कृष्टत्वपरिग्रहः, अत्यन्तशोभनानि पटलान्येवं भवन्ति, 'अतः पुनः'-अतः ऊर्ध्वं 'मध्यमानि वक्ष्ये' मध्यमानि स्वरूपेण पटलानि यावन्ति भवन्ति तावन्ति वक्ष्य इति गाथार्थः ॥ ८०३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001651
Book TitlePanchvastukgranth Part 2
Original Sutra AuthorHaribhadrasuri
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year
Total Pages402
LanguageGujarati
ClassificationBook_Gujarati, Religion, & Principle
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy