SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ ६५० ] [स्वोपज्ञवृत्ति-गुर्जरभाषाभावानुवादयुते आहऽप्पवहणिमित्तं, एसा कह जुज्जई जइजणस्स । . समभाववित्तिणो तह, समयत्थविरोहओ चेव ? ॥१५८३ ॥ वृत्तिः- 'आह- आत्मवधनिमित्तमेषा'-संलेखना 'कथं युज्यते ?, यतिजनस्य समभाववृत्तेः' सतः, 'तथा समयार्थविरोधतश्चैवेति गाथार्थः ॥ १५८३ ॥ विरोधमाह तिविहाऽतिवायकिरिआ, अप्पपरोभयगया जओ भणिया। बहुसो अणिट्ठफलया, धीरेहिं अणंतनाणीहिं ॥ १५८४ ॥ वृत्तिः- 'त्रिविधा अतिपातक्रिया', कथमित्याह-'आत्मपरोभयगता यतो भणिता' समये 'बहुशोऽनिष्टफलदे'यं क्रिया 'धीरैरनन्तज्ञानिभिः'-सर्वज्ञैरिति गाथार्थः ॥ १५८४ ।। भण्णइ सच्चं एअं, ण उ एसा अप्पवहणिमित्तंति । तल्लक्खणविरहाओ, विहिआणट्ठाणभावेण ॥ १५८५ ॥ __ वृत्तिः- 'भण्यते-सत्यमेतत्'-त्रिविधातिपातक्रियेति, 'नत्वेषा' संलेखना क्रिया 'आत्मवधनिमित्तेति', कुत इत्याह-'तल्लक्षणविरहात्' आत्मवधक्रियालक्षणविरहात्, विरहश्च 'विहितानुष्ठानभावेन' हेतुनेति गाथार्थः ॥ १५८५ ।। जा खलु पमत्तजोगा, णिअमा रागाइदोससंसत्ता । आणाओ बहिभूआ, सा होअइ वायकिरिआ य ।। १५८६ ॥ वृत्तिः- 'या खलु प्रमत्तयोगात्' सकाशात् 'नियमाद्रागादिदोषसंसक्ता' स्वरूपतः, 'आज्ञातो बहिर्भूता' उच्छास्त्रा सा भवत्यतिपातक्रिया', इदं लक्षणमस्या इति गाथार्थः ।। १५८६ ।। जा पुण एअविउत्ता, सुहभावविवड्ढणा अ नियमेणं । सा होइ सुद्धकिरिआ, तल्लक्खणजोगओ चेव ॥ १५८७ ॥ वृत्तिः- 'या पुनरेतद्वियुक्ता' क्रिया शुभभावविवर्द्धनी च नियमेना'यत्यां ‘सा भवति शुद्धक्रिया', कुतः ? 'तल्लक्षणयोगत एवेति गाथार्थः ॥ १५८७ ॥ પૂર્વપક્ષ- સમભાવમાં રહેલા સાધુને સંલેખના યોગ્ય નથી, કારણ કે તે આત્મવધનું (= सत्मघातन) १२९८ छ, भने (मेथी) स्त्रना अर्थ साथे विरो५ आवे छे. [१५८3] विरोध કહે છે. કારણ કે ધીર સર્વજ્ઞોએ શાસ્ત્રમાં સ્વની, પરની અને સ્વ-પર ઉભયની એમ ત્રણ પ્રકારની અતિપાતક્રિયાને (= નાશ કરવાની ક્રિયાને) બહુવાર અનિષ્ટફલને આપનારી કહી છે. [૧૫૮૪] ઉત્તરપક્ષ- ત્રણ પ્રકારની અતિપાતક્રિયા બહુવાર અનિષ્ટફલને આપનારી છે એ સાચું છે. પણ સંખનાની ક્રિયા આત્મવધનું કારણ નથી. કારણ કે આત્મવધની ક્રિયાનું લક્ષણ એમાં નથી. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001651
Book TitlePanchvastukgranth Part 2
Original Sutra AuthorHaribhadrasuri
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year
Total Pages402
LanguageGujarati
ClassificationBook_Gujarati, Religion, & Principle
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy