SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ पञ्चवस्तुके उपस्थापनाद्वारम् ] [ ३१५ पयलामी' त्यादि, 'क्रोधादिनाऽभिभाषणं द्वितीयः' परिणामभेदादिति गाथार्थः ॥ ६५६ ॥ तइअम्मिवि एमेव य, दुविहो खलु एस होइ विन्नेओ । तणडगलछारमल्लग, अविदिनं गिण्हओ पढमो ॥ ६५७ ॥ वृत्ति:- 'तृतीयेऽपि' व्रते - अदत्तादानविरतिरूपे 'एवमेव च' सूक्ष्मबादरभेदेन 'द्विविधः खल्वेष:'-अतिचारो 'भवति विज्ञेयः', तत्र 'तृणडगलच्छारमल्लादि' अविदत्तं अनाभोगेन 'गृह्णतः प्रथमः ' - सूक्ष्मोऽतिचार इति गाथार्थः ॥ ६५७ ॥ साहम्मिअन्नसाहम्मिआण गिहिगाण कोहमाईहिं । सच्चित्ताचित्ताई, अवहरओ होइ बिइओ उ ॥ ६५८ ॥ वृत्ति:- 'साधर्मिकाणां' साधुसाध्वीनां 'अन्यसधर्माणां' चरकादीनां 'गृहीणां' च 'क्रोधादिभिः' प्रकारैः 'सचित्ताचित्तादि अपहरत:' तथापरिणामाद् भवति द्वितीयस्तु' - बादर इति गाथार्थः ॥ ६५८ ।। मेहुन्नस्सऽइआरो, करकम्माईहि होइ नायव्वो 1 तग्गुत्तीणं च तहा, अणुपालणमो ण सम्मं तु ॥ ६५९ ॥ वृत्ति: - 'मैथुनस्ये 'ति मैथुनविरतिव्रतस्य 'अतिचारः करकर्म्मादिभिर्भवति ज्ञातव्यः', परिणामवैचित्र्येण तद्गुप्तीनां च तथानुपालनं न सम्यगि 'त्यतिचार एवेति गाथार्थ: ।। ६५९ ॥ पंचमगम्मि अ सुमो, अइआरो एस होइ नायव्वो । कागाइसाणगोणे, कप्पट्ठगरक्खणममत्तें ॥ ६६० ॥ वृत्ति:- 'पञ्चमे' व्रते 'सूक्ष्मोऽतिचार एषः ' वक्ष्यमाणलक्षणो 'भवति ज्ञातव्यः, काकादिश्वगोभ्यो रक्षणं' प्रसारिततिलादेः, तथा 'कप्पट्ठग 'त्ति बाले 'ममत्वं' मनागिति गाथार्थ: ॥ ६६० ॥ दव्वाइआण गहणं, लोहा पुण बायरो मुणेअव्वो । अइरित्तु धारणं वा मोत्तुं नाणाइउवयारं ॥ ६६१ ॥ वृत्ति:- 'द्रव्यादीनां ग्रहणं लोभात् पुनस्तथापरिणामादेव 'बादरो मन्तव्यः', सर्वत्र व्रते भावो वाऽतिचारो द्रष्टव्यः, 'अतिरिक्तधारणं' चोपधेः, 'मुक्त्वा ज्ञानाद्युपकार', बादर एवेति गाथार्थः ॥ ६६१ ॥ छट्ठम्मि दिआगहिअं, दिअभुत्तं एवमाइ चउभंगो । अइआरो पन्नत्तो, धीरेहिं अनंतनाणीहिं ॥ ६६२ ॥ वृत्ति:- 'षष्ठे' व्रते 'दिवागृहीतं दिवाभुक्तं' सन्निधेः परिभोगेन 'एवमादिश्चतुर्भङ्गः' तथाविधपरिणामयोगाद् 'अतिचारः प्रज्ञप्तो धीरैरनन्तज्ञानिभिरिति गाथार्थः ॥ ६६२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001651
Book TitlePanchvastukgranth Part 2
Original Sutra AuthorHaribhadrasuri
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year
Total Pages402
LanguageGujarati
ClassificationBook_Gujarati, Religion, & Principle
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy