SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ 122 THE SACRED BOOKS OF THE JAINAS. कह एस तुझ ण हवदि विविहो कम्मोदयफलविवागो। परदव्वाणुवोगो णदु देहो हवदि अण्णाणी ॥ २०८ ॥ कथमेष तव न भवति विविधः कर्मोदयफलविपाकः। परद्रव्याणामुपयोगो न तु देहो भवति अज्ञानी ॥ २०८ ॥ 208. How this mature fruition of the operation of Karmas of many kinds is not thy (nature)? (Because) it is produced by foreign substances. Not even the unconscious body is (thine). एवं सम्माइट्ठी अप्पाणं मुणदि जाणगसहावं । उदयं कम्मविवागं च मुअदि तच्चं वियाणंतो ॥ २०६॥ एवं सम्यग्दृष्टिः आत्मानं जानाति ज्ञायकस्वभावं । उदयं कर्मविपाकं च मुंचति तत्त्वं विजानन् ॥ २०६ ॥ 209. Thus the right believer realises the pure soul as that whose nature is knowledge, and knowing the real principle, (he) renounces the fruition of Karmas, and (their) operation. उदयविवागो विविहो कम्माणं वण्णिदो जिणवरोहिं। ण दु ते मज्झ सहावा जाणगभावो दु अहमिको ॥ २१०॥ उदयावपोकी विविधः कर्मणां वर्णितो जिनवरैः। न तु ते मम स्वभावाः ज्ञायकभावस्त्वहमेकः ॥ २१० ॥ 210. Many kinds of fruition and operation of Karmas have been detailed by the Conquerors; they (are) not my own nature. I am only a knower by nature. परमाणुमित्तियं वि हु रागादीणं तु विजदे जस्स । णवि सो जाणदि अप्पा णयं तु सव्वागमधरोवि ॥ २११ ॥ परमाणुमात्रमपि खलु रागादीनां तु विद्यते यस्य । नापि स जानात्यात्मानं सर्वागमधरोऽपि ॥ २११ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001620
Book TitleSamayasara
Original Sutra AuthorKundkundacharya
AuthorJ L Jaini
PublisherZZZ Unknown
Publication Year1930
Total Pages234
LanguageEnglish
ClassificationBook_English, Philosophy, Canon, & Discourse
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy