SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट ३५५ ઉદ્દ ११ नेशो ज्ञाता न चाज्ञाता नेशो द्रव्यं न चाद्रव्यं नोपमानमशेषाणां न्यक्षेणाप्तपरीक्षा पृथगाश्रयवृत्तित्वं पौरुषेयोऽप्यसर्वज्ञः प्रणीतिर्मोक्षमार्गस्य प्रणेता मोक्षमार्गस्य प्रणेता मोक्षमार्गस्या प्रत्यक्षमपरिच्छिन्दत् प्रधानं ज्ञत्वतो मोक्षप्रधानं मोक्षमार्गस्य प्रबुद्धाशेषतत्त्वार्थप्रसिद्धः सर्वतत्त्वज्ञः फलत्वे तस्य नित्यत्वं बुद्धयन्तरेण तद्बुद्धेः भावकर्माणि चैतन्यभोक्तात्मा चेत्स एवास्तु मार्गो मोक्षस्य वै सम्यग् मिथ्यकान्तनिषेधस्तु मोक्षमार्गस्य नेतारं मोहाक्रान्तान्न भवति गुरोयत्तु संवेदनाद्वैतं यथाऽनीशः स्वदेहस्य यदि षड्भिः प्रमाणेः स्यात् यद्येकत्र स्थितं देशे यन्नार्हतः समक्षं तन्न युतप्रत्ययहेतुत्वाद् येनाशेषजगत्यस्य येनेच्छामन्तरेणाऽपि विभुद्रव्यविशेषाणा ६६ विशेषणविशेष्यत्वप्रत्यया६८ विशेषणविशेष्यत्वसम्बन्धो १०१ वोतनिःशेषदोषोऽतः __ श्रीमत्तत्त्वार्थशास्त्राद्भुत श्रेयोमार्गस्य संसिद्धिः १०४ स एव मोक्षमार्गस्य सति धर्मविशेषे हि सत्यामयुतसिद्धौ चे११९ समवायः प्रसज्येता९७ समवायान्तराद्वत्तौ ८० समवायिषु सत्स्वेव ८३ समवायेन तस्यापि १ समीहामन्तरेणाऽपि ७ संयोगः समवायो वा २९ सर्वत्र सर्वदा तस्य ३१ संवृत्त्या विश्वतत्त्वज्ञः ११४ सिद्धस्यापास्तनिःशेष ८२ सिद्धेऽपि समवायस्य ११८ स्वयं देहाविधाने तु १०८ सुगतोऽपि न निर्वाण ३ सुनिश्चितान्वयाद्धेतोः १२१ सोर्हन्नेव मुनीन्द्राणां स कर्मभूतां भेत्ता २२ स्वतन्त्रस्य कथं तावत् ९३ स्वतः सतो यथा सत्त्व३३ स्वयं ज्ञत्वे च सिद्धेऽस्य ९५ स्वरूपेण सतः सत्त्व स्वरूपेणासतः सत्त्व१०७ स्वात्मलाभस्ततो मोक्षः हेतोर्न व्यभिचारोऽत्र ४७ हेतोरस्य विपक्षण २६ हतान Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001613
Book TitleAptapariksha
Original Sutra AuthorVidyanandacharya
AuthorDarbarilal Kothiya
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year1992
Total Pages476
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Epistemology
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy