SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ 226 THE SACRED BOOKS OF THE JAINAS. पणुवीसजोयणाई दिवसंतं च य कुमारभोम्माणं । संखेजगुणं खेत्तं बहुगं कालं तु जोइसिगे ॥ ४२६ ॥ पञ्चविंशतियोजनानि दिवसान्तं च कुमारभौमयोः। संख्यातगुणं क्षेत्रं बहुकः कालस्तु ज्योतिष्के ॥ ४२६ ।। 426. (The minimum space and time of visual know. ledge) of residentials and peripatetics is 25 Yojanas and a little less than a day. In the stellars, the space (is) numerable times (of 25 Yojans); (and) time (is) much more (than less than a day). असुराणमसंखेजा कोडीमो सेसजोइसंताणं । संखातीदसहस्सा उक्कस्सोहीण विसओ दु॥४२७॥ असुराणामसंख्येयाः कोट्यः शेषज्योतिष्कान्तानाम् । संख्यातीतसहस्रा उत्कृष्टावधीनां विषयस्तु ॥ ४२७॥ 427. Of the (Asura) (kind of residentials) the maxi__mum spatial extent of visual (knowledge, is) an innumerable crore (Yojans,) (but) of the remaining (9 kinds of residentials, peripatetics up to) the stellars (it is) innumerable thousand (Yojans). असुराणमसंखेजा वस्सा पुण सेसजोइसंताणं । तस्संखेजदिभागं कालेण य होदि णियमेण ॥ ४२८ ॥ असुराणामसंख्येयानि वर्षाणि पुनः शेषज्योतिष्कान्तानाम् । तत्संख्यातभागं कालेन च भवति नियमेन ॥ ४२८ ॥ 428. And (the maximum) time necessarily is innumerable years in the case of (Asuras), and a numerable part of it in the case of the others upto the stellars. भवणतियाणमधोधो थोवं तिरियेण होदि बहुगं तु । उड्डेण भवणवासी सुरगिरिसिहरोत्ति पस्संति ॥ ४२६ ॥ भवनत्रिकाणामधोऽधः स्तोकं तिरश्चां भवति बहुकं तु । ऊन भवनवासिनः सुरगिरिशिखरान्तं पश्यन्ति ॥ ४२६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001612
Book TitleGommatasara Jiva Kanda
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, J L Jaini
PublisherZZZ Unknown
Publication Year1927
Total Pages438
LanguageEnglish
ClassificationBook_English, Principle, & Canon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy