SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ GOMMATASARA. 199 पश्चनवतिशतानि वस्तूनि प्राभृतकानि त्रिसहस्रनवशता नि । एतेषु चतुदर्शस्वपि पूर्वेषु भवन्ति मिलितानि ॥ ३४७॥ 347. And in these 14 Purvas taken together (there) are 195 vastus and 3900 Prábhritas. अत्थक्खरं च पदसंघादं पडिवत्तियाणिजोगं च । दुगवारपाहुडं च य पाहुडयं वत्थुपुव्वं च ॥ ३४८ ॥ अर्थाक्षरं च पदसंघातं प्रतिपत्तिकानुयोगं च । द्विकवारप्राभृतं च च प्राभृतकं वस्तुपूर्वं च ॥ ३४८॥ कमवण्णुत्तरवडिय ताण समासा य अक्खरगदाणि । णाणवियप्पे वीस गंथे बारस य चोदसयं ॥ ३४६ ॥ क्रमवर्णोत्तरवर्धिते तेषां समासाश्च अक्षरगताः । ज्ञानविकल्प विंशतिः ग्रन्थे द्वादश च चतुर्दशकम् ॥ ३४६ ॥ 348-349. Arthákshara, Pada, Sangháta, Pratipattika, Anuyoga, Prabhrita-Prabhrita, Prabhrita, Vastu, and Púrva.—These with their respective classes (Samása) (produced) by successively adding a letter, (form the 18 divisions of) verbal scriptural knowledge. (And these eighteen with the two, Paryaya and Paryaya. class(samasa) make the, 20 divisions of (scriptural) knowledge. (Reduced) to the form of books (scriptural knowledge consists of) 12 angas and 14 (Púrvas) and (14 Prakírnakas.) बारुत्तरसयकोडी तेसीदी तह य होति लक्खाणं । अट्ठावरणसहस्सा पंचेव पदाणि अंगाणं ॥ ३५० ॥ द्वादशोत्तरशतकोट्यः श्यशीतिस्तथा च भवन्ति लक्षानाम् । अष्टापश्चाशत्सहस्राणि पश्चैव पदानि अङ्गानाम् ॥ ३५० ॥ 350. (The total number of middle) feet in the Angas is one hundred twelve crores, eighty-three lacs, fifty-eight thousands and five, (112,83,58005). Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001612
Book TitleGommatasara Jiva Kanda
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, J L Jaini
PublisherZZZ Unknown
Publication Year1927
Total Pages438
LanguageEnglish
ClassificationBook_English, Principle, & Canon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy