SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ 198 THE SACRED BOOKS OF THE JAINAS. 343. Each chapter (Adhikára) of 20 Prábhritas (makes,) one Vastu Adhikára. Successive increase by one letter, should be known (to take place ) every where. Commentary. The intermediate grades between Prábhrita and Vastu are called Prábhrita-Samása. दस चोदसह अट्टारसयं वारं च बार सोलं च । वीसं तीसं परणारसं च दस चदुसु वत्थूणं ॥ ३४४॥ दश चतुर्दशाष्ट अष्टादशकं द्वादश च द्वादश षोडश च । विंशतिः त्रिंशत् पञ्चदश च दश चतुर्षु वस्तूनाम् ॥ ३४४ ॥ 344. Ten, fourteen, eight, eighteen, twelve, twelve, sixteen, twenty, thirty, fifteen, ten in 4 each, ( are the num - bers of) vastus (in the 14 Púrvas.) उपाय पुव्वगायिविरियपवादत्थिणत्थियपवादे । राणासच्चपवादे आदा कम्मप्पवादे य ॥ ३४५॥ उत्पाद पूर्वाग्रायणीयवीर्यप्रवादास्ति नास्तिप्रवादानि । ज्ञानसत्यप्रवादे आत्मकर्मप्रवादे च ॥ ३४५ ॥ पञ्च्चक्खाणे विज्जाणुवादकल्ला पाणवादे य । किरियाविसाल पुत्रे कमसोथ तिलोयबिंदुसारे य ॥ ३४६॥ प्रत्याख्यानं वीर्यानुवादकल्याणप्राणवादानि च । क्रियाविशालपूर्व क्रमश अथ त्रिलोकबिन्दुसारं च ॥ ३४६ ॥ 345-346. Utpáda Púrva, Agráyaniya, Vírya-Praváda, Asti-násti-Praváda, Jnána Praváda, Satya-Praváda, Átma-Praváda, Karma-Praváda, Pratyákhyána, Viryánuváda, Kalyána-váda, Prána-váda, Kriyá-vishála, and Triloka-vindu-sára (are 11) Púrvas respectively, (corresponding to the 14 sets of vastus in gatha 341 ) . पण उदिसया वत्थू पाहुडया तियसहस्सणवयसया । एदेसु चोहसेसु वि पुव्वेसु हवंति मिलिदाणि ॥ ३४७ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001612
Book TitleGommatasara Jiva Kanda
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, J L Jaini
PublisherZZZ Unknown
Publication Year1927
Total Pages438
LanguageEnglish
ClassificationBook_English, Principle, & Canon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy