SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ 10. JAINA DOGMATICS AND MORAL AND SPIRITUAL DISCIPLINE 271 fruits, flowers, unbroken rice, water, handfuls of Kusa grass, and earthen vessels are revolved in a circular fashion before the idol: this being the ceremony known as nīrājanā. After a final bath (avabhrthasnāna), the worshipper should present to the idol Kalama rice, havis, lights, incense, flowers and fruits. White parasols, fly-whisks and mirrors are among the articles used in the worship of the idol. The following are some of the verses composed by Somadeva to mark the different stages in the worship of Jina. पाथःपूर्णान् कुम्भान् कोणेषु सुपल्लवप्रसूनार्चान् । दुग्धान्धीनिव विदधे प्रवालमुक्तोल्बणांश्चतुरः ॥ (पुराकर्म ) p. 383. तीर्थोदकैर्मणिसुवर्णघटोपनीतैः पीठे पवित्रवपुषि प्रतिकल्पितार्थे । 'लक्ष्मीश्रुतागमनबीजविदर्भगर्भे संस्थापयामि भुवनाधिपति जिनेन्द्रम् ॥ (स्थापना) सोऽयं जिनः सुरगिरिननु पीटमेतदेतानि दुग्धजलधेः सलिलानि साक्षात् । इन्द्रस्त्वहं तव सवप्रतिकर्मयोगात् पूर्णा ततः कथमियं न महोत्सवश्रीः॥ (संनिधापनम् ) The following verses among others are meant to be recited while worshipping the idol with diverse offerings : योगेऽस्मिन् नाकनाथ ज्वलन पितृपते नैगमेय प्रचेतो वायो रैदेशशेषोडुपसपरिजना यूयमेत्य ग्रहानाः। मनःस्वःसधायैरधिगतवलयः स्वासु दिक्षुपविष्टाःक्षेपीयः क्षेमदक्षाः कुरुत जिनसवोत्साहिनां विघ्नशान्तिम् ॥P.383 ममृतकृतकर्णिकेऽस्मिन् निजाबीजे कलादले कमले। संस्थाप्य पूजयेयं त्रिभुवनवरदं जिनं विधिना । The glory of the bathing ceremony is proclaimed in another verse: लक्ष्माकल्पलते समुलस जनानन्दैः परं पल्लवैर्धारामफलैः प्रकामसुभगस्त्वं भव्यसेव्यो भव । बोधाधीश विमुञ्च संप्रति मुहुर्दुष्कर्मधर्मक्लमं त्रैलोक्यप्रमदावहैर्जिनपतेर्गन्धोदकैः नापनात् ॥ P. 385 Owing to the bathing of Lord Jina with perfumed waters that delight the universe, thou Wishing Creeper of Prosperity, blossom forth with leaves, bringing joy to men; thou Garden of Religious Merit, ever beautiful with fruits, be thou the resort of the faithful; and, thou Soul, shake off now the langour caused by the seat of recurring sins ?' The benign influence of the worship of Jina is expressed in the following benediction : धर्मेषु धर्मनिरतात्मसु धर्महेतोर्धर्मादवातमहिमास्तु नृपोऽनुकूलः ।' नित्यं जिनेन्द्रचरणार्चनपुण्यधन्याः कामं प्रजाश्च परमां श्रियमामुवन्तु ॥ P. 386. 1 नन्द्यावर्त स्वस्तिकफलप्रसूनाक्षताम्बुकुशपूलैः । अवतारयामि देवं जिनेश्वरं वर्धमानैश्च ।। P. 384. 2 यज्ञैर्मुदावभृथभाग्भिरुपास्य देवं etc. As Ms. A says, यशैः means पूजाभिः. P. 386. 3 Refers to the mystic formula श्री. Ms. A says पीठस्यापि पूर्वम? दीयते । अक्षतैः श्रीकारो लिख्यते न तु गन्धेन. 4 Ms. A explains अमृत as पवर्ण and says: पकारेण कर्णिका क्रियते तन्मध्ये स्वकीयं नाम निक्षिप्यते। षोडशदलेषु अकारादयः स्वरा लिख्यन्ते । 5 Ms. A reads धर्महेतौ for धर्महेतो and explains it as चैत्यालयमुनिशास्त्रसंघेषु. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001609
Book TitleYasastilaka and Indian Culture
Original Sutra AuthorN/A
AuthorKrishnakant Handiqui
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1968
Total Pages566
LanguageEnglish
ClassificationBook_English, Story, Literature, & Culture
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy