SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ 4. YAŠASTILAKA AS A PROSE ROMANCE 87 A. D.) etc. While Somadeva's Yasastilaka, like Trivikrama's Nalacampū, is essentially a work written in Sanskrit Kāvya style, its Jaina characterisitics and the probable influence exercised by the Jaina Prākrit romances on its style and composition cannot entirely be ignored. Dialogues in prose and verse add to the interest of Somadeva's work. The controversial dialogue in Book IV has been dealt with elsewhere, and we may refer to the story of Padmā in Book VII, section 31, which is practically in the form of dialogues linked together by brief narrative passages. The story contains two main dialogues cast in a dramatic form which could be easily adapted to the stage. That between the bawd and Padma is reproduced below : एकदा मुदा ......तां पुष्यकान्तामुद्दिश्य श्लोकमुदाहाषीत् । स्त्रीषु धन्यान गरेव परभोगोपगापि या । मणिमालेव सोलासं ध्रियते मूर्ति शंभुना ॥ भट्टिनी (खगतम् )- इत्वरीजनाचरणहर्म्यनिर्माणाय प्रथमसूत्रपात इघायं वाक्योपोद्घातः ।...... .. (प्रकाशम् ) आर्ये, किमस्य सुभाषितस्य ऐदंपर्यम् । धात्री-परमसौभाग्यभागिनि भट्टिनि, जानासि एवास्य सुभाषितस्य कैंपर्यम् , यदि न वज्रघटितहृदयासि । भट्टिनी - (स्वगतम् ) सत्यं वज्रघटितहृदयाहम् , यदि भवत्प्रयुक्तोपघातधुणजर्जरितकाया न भविष्यामि । ( प्रकाशम् ) आये, हृदयेऽभिनिविष्टमर्थ श्रोतुमिच्छामि । धात्री- घस्से, कथयामि । किं तु चित्तं द्वयोः पुरत एव निवेदनीयं ज्ञानाभिमानधनधन्यधिया नरेण । यः प्रार्थितं न रहयत्यभियुज्यमानो यो वा भवेन्ननु जनो मनसोऽनुकूलः ॥ भट्टिनी-(खगतम्) अहो नभःप्रकृतिमपीयं पङ्करुपलेप्तुमिच्छति । (प्रकाशम्) आर्ये, उभयत्रापि समर्थाहं न चैतन्मदुपर्श भवदुपक्रम वा। धात्री- (खगतम् ) अनुगुणेयं खलु कार्यपरिणतिः ............ (प्रकाशम्) अत एव भद्रे, वदन्ति पुराणविदः विधुर्गुरोः कलत्रेण गोतमस्यामरेश्वरः । संतनोश्चापि दुश्चर्मा समगस्त पुरा किल ॥ भट्टिनी- आर्ये, एवमेव । यतः खीणां वपुर्वन्धुभिरग्निसाक्षिकं परत्र विक्रीतमिदं न मानसम् । स एव तस्याधिपतिर्मतः कृती विस्रम्भगर्भा ननु यत्र निर्वृतिः ॥ धात्री- पुत्रि, तर्हि श्रूयताम् । त्वं किलैकदा कस्यचित् कुसुमकिंसारुनिर्विशेषवपुषः......... प्रासादपरिसरविहारिणी वीक्षणपथानुसारिणी सती कौमुदीव हृदयचन्द्रकान्तानन्दस्यन्दसंपादिनी अभूः । तत्प्रमृति ननु तस्य मदनसुन्दरस्य यूनः ..... प्रतिवासरं कार्यावतारः, स्मराराधनप्रणीतप्रणिधानस्येवेन्द्रियेषु सन्नता, प्राणेषु चायश्वीनपथा कथा । अपि च अनवरतजलार्द्वान्दोलनस्यन्दमन्दैरतिसरसगृणालीकन्दलैश्चन्दनाः। अमृतरुधिमरीचिनौटितायां निशायां शियसखि सुहरते किंचिदात्मप्रवोधः ॥ .................................... Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001609
Book TitleYasastilaka and Indian Culture
Original Sutra AuthorN/A
AuthorKrishnakant Handiqui
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1968
Total Pages566
LanguageEnglish
ClassificationBook_English, Story, Literature, & Culture
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy