SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ लब्धिसार सं० टी० - सोदयानां प्रकृतीनामजघन्यमनुत्कृष्टं च प्रदेशमनुभवति स जीवः । पुनरुदयवतां प्रकृतिस्थित्यनुभागप्रदेशानां चतुर्णामुदीरको भवति स जीवः, उदयोदीरणयोः स्वामिभेदाभावात् ॥ ३० ॥ अथ तस्य सत्त्वप्रकृतीरुद्दिशति — २० सं० चं०—उदय प्रकृतिनिका अजघन्य वा अनुत्कृष्ट प्रदेशकों भोगवे है । जघन्य वा उत्कृष्ट परमाणू नका इहां उदय नाहीं । बहुरि प्रकृति प्रदेश स्थिति अनुभाग जे उदयरूप कहे तिनहीका उदीरणा करनेवाला हो है जातैं जाकेँ जिनिका उदय ताकौं तिनहीकी उदीरणा भी संभवे है ॥ ३० ॥ । असे उदय उदीरणा कहि अब सत्त्व क है हैं Jain Education International दुति आउ तित्थहारच उक्कणा सम्मगेण हीणा वा । मिस्सेणूणा वा विय सव्वे पयडी हवे' सत्तं ॥ ३१ ॥ द्वित्रिआयुः तीर्थाहारचतुष्कैः सम्यक्त्वेन हीना वा । मिश्रेणोना वापि च सर्वेषां प्रकृतीनां भवेत् सत्त्वम् ॥ ३१ ॥ सं० टी० - अनादिमिध्यादृष्टिः सादिमिध्यादृष्टिर्वा प्रथमोपशमसम्यक्त्वयोग्यो भवति । तत्रानादिमिथ्यादृष्टेर्जीवस्थाबद्धायुष इतरायुस्त्रयेण तीर्थकरत्वेनाहारकचतुष्केण सम्यक्त्वसम्यग्मिथ्यात्वाभ्यां च दशभिः प्रकृति - भिरूनाः सर्वाः प्रकृतयः १३८ सत्त्वेन विद्यते । तस्यैव बद्धायुषः नवभिरूनाः १३९, सादिमिथ्यादृष्टेरबद्धायुषः इतरायुस्त्रयं तीर्थंकरत्वमाहारकचतुष्कमित्यष्टभिरूनाः १४०, तस्यैवोद्वेल्लितसम्यक्त्वस्य नवभिरूनाः १३९, तस्यैवोद्वलितसम्यग् मिथ्यात्वस्य दशभिरूनाः १३८, तस्यैव बद्धायुषः इतरायुर्द्वयेन तीर्थकरत्वेनाहारकचतुष्केण वा सप्तभिरूनाः १४१, तस्यैवोद्वेल्लितसम्यक्त्वस्याष्टभिरूनाः १४०, तस्यैवोद्वेल्लितसम्यग्मिथ्यात्वस्य नवभिरूनाः १३९ समस्ताः प्रकृतयः सत्त्वेन विद्यन्ते । अनुद्वेल्लिताहारकचतुष्कस्य तीर्थकर सत्कर्मणश्च सादिमिथ्यादृष्टेः प्रथमोपशमसम्यक्त्वाभिमुखस्यासंभवात् ।। ३१ ।। अथ सत्कर्मप्रकृतीनां स्थित्यादिसत्त्वपूर्वकं प्रायोग्यतालब्धि मुपसंहरति सं० चं०—सम्यक्त्व सन्मुख अनादि मिथ्यादृष्टिकैं अबद्धायुकै तो भुज्यमान विना तीन आयु ३, तीर्थंकर १, आहारकचतुष्क ४, सम्यग्मोहनी १, मिश्रमोहनी १, इनि दश विना एकसौ असा सत्त्व है । बहुरि तिस ही बद्धायुकैं एक बध्यमान आयु सहित एकसौ गुणतालीसका सत्त्व हो है । बहुरि सम्यक्त्व सन्मुख सादि मिथ्यादृष्टिर्के अबद्धायुकैं तो भुज्यमान विना तीन आयु ३, तीर्थंकर १, आहारकचतुष्क ४ इनि आठ विना एकसौ चालीसका सत्त्व है । सम्यक्त्व मोहनीकी उद्वेलन भए एकसौ गुणतालीसका सत्त्व हो है । मिश्रमोहनीकी उद्व ेलना भएं एकसौ अठतीसका सत्त्व हो है । बहुरि तिस ही बद्धायुकैं बध्यमान आयु सहित एकसौ इकतालीस, एकसौ चालीस, एकसी गुणतालीका सत्त्व हो है । जातें आहारकचतुष्टयकी उद्वेलना भएं विना अर तीर्थंकर सत्तावाला जोव प्रथमोपशम सम्यक्त्वके सन्मुख न हो है ।। ३१ ।। १. ध० पु० ६ पृ० २०९ । जयध० पु० १२, पृ० २०७ । For Private & Personal Use Only www.jainelibrary.org
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy