SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ लब्धिसार अथ सप्तमपृथिव्यां बंधप्रकृतीरुद्दिशति तं णरदुगुच्चहीणं तिरियदु णीचजुद पयडिपरिमाणं । उज्जोवेण जुदं वा सत्तमखिदिगा हु बंधंति ॥ २३ ॥ तत् नरद्विकोच्चहीनं तिर्यग्द्विकं नीचयुतं प्रकृतिपरिमाणं। उद्योतेन युतं वा सप्तमक्षितिगा हि बध्नति ॥२३॥ सं० टी०–तन्नरद्विकोच्चैर्गोत्रहीनं तिथंग्द्विकनीचर्गोत्रयुतप्रकृतिपरिमाणं उद्योतेन युतं वा सप्तमक्षितिगाः खलु बध्नति । सुगमं ।। २३ ।। इति प्रथमसम्यक्त्वाभिमुखमिथ्यादृष्टेः प्रकृतिबंधाबंधविभागः कथितः । सातवीं पृथिवीमें बंधनेवाली प्रकृतियोंका निर्देश स० चं-तिनि बहत्तरनिविर्षे मनुष्यद्विक उच्चगोत्र विना अर तिर्यंचद्विक नीचगोत्र सहित बहत्तरि अथवा उद्योतसहित तेहत्तरि प्रकृतिनिकौं सातवीं नरक पृथ्वीवाले बांधे हैं ।। २३ ।। असे प्रकृतिबंध-अबंधका विभाग कह्या ।। विशेष—दूसरे देंडकमें उक्त ७२ प्रकृतियोंमेंसे मनुष्यगतिद्विक और उच्चगोत्रको कम कर तथा तिर्यंचगतिद्विक, उद्योत और नीचगोत्रको मिलाकर कुल ७३ प्रकृतियाँ तीसरे दण्डकमें परिगणित की गई हैं। अथ स्थित्यनुभागबंधभेदं कथयति अंतोकोडाकोडीठिदि असत्थाण सत्थगाणं च । विचउट्ठाणरसं च य बंधाणं बंधणं कुणइ ॥ २४ ॥ अंतःकोटाकोटिस्थिति अशस्तानां शस्तकानां च । द्विचतुःस्थानरसं च च बंधानां बंधनं करोति ॥२४॥ सं० टी०-अंतःकोटीकोटिस्थिति अशस्तानां शस्तानां च द्विचतुःस्थानरसं च च बंधानां बंधनं करोति । चतुस्त्रिशद्वंधापसरणपदेषु पदं प्रति पदं प्रति सागरोपमशतपृथक्त्वहीनामंतःकोटीकोटिसागरोपमप्रमितां बध्यमानप्रकृतीनां स्थिति चतुर्गतिविशुद्धिमिथ्यादृष्टिर्बध्नाति । तत्र तत्र पदे अप्रशस्तप्रकृतीनां द्विस्थानगतमनुभाग प्रतिसमयमनंतगुणहान्या बघ्नाति, प्रशस्तप्रकृतीनामनुभागं चतुःस्थानगतं प्रतिसमयमनंतगुणवृद्धया बध्नाति, तद्विशुद्ध: प्रतिसमयमनंतगुणवृद्धिसंभवात् ।। २४ ॥ अब स्थितिबन्ध और अनुभागबन्धके भेदका कथन करते हैं स० चं०-प्रथम सम्यक्त्वकौं सन्मुख च्यारयो गतिवाला मिथ्यादृष्टि जीव बध्यमान प्रकृतिनिकी चौंतीस बंधापसरण स्थाननिविर्षे एक एक स्थान प्रति पृथक्त्व सौ सागर घटता क्रम लीए अंतःकोटाकोटी सागरप्रमाण स्थिति बाँधे हैं। अर अनुभाग अप्रशस्त प्रकृतिनिका तौ दोय स्थानकौं प्राप्त समय समय अनंत अनंतगुणां घटता बांधै है। प्रशस्त प्रकृति निका च्यारि स्थानकौं प्राप्त समय समय अनंतगुणा बंधता बांधै है ।। २४ ॥ १. जी० चू० ५, सू० २ । जयध० पु० १२, पृ० २१२ । २. ध० पु० ६, पृ० २०९ । जयध० पु० १२, पृ० २१३ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy