SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ लब्धिसार चौपाई-श्री अरहंत सिद्धिवर सूरि । उपाध्याय धारै गुणभूरि ॥ साधु परम मंगल जग श्रेष्ठ । जय शरणागतकौं परमेष्ठ । ___ अथ मूल सूत्र सिद्धे जिणिंदचंदे आयरिय-उवज्झाय-साहुगणे । वंदिय सम्मइंसण-चरित्तलद्धिं परूवेमो ॥ १ ॥ सिद्धान् जिनेन्द्रचन्द्रान् आचार्योपाध्यायसाधुगणान् । वंदित्वा सम्यग्दर्शनचारित्रलब्धि प्ररूपयामः॥१॥ सं० टी०-सिद्धान् जिनेंद्रचंद्रानाचार्योपाध्यांश्च साधुगणान् वंदित्वा सम्यग्यदर्शनचारित्रलब्धि प्ररूपयामः । सम्यग्दर्शन-सम्यकचारित्रयोर्लब्धिः-प्राप्तिर्यस्मिन् प्रतिपाद्यते स लब्धिसाराख्यो ग्रंथः तं प्ररूपयामः इति शास्त्रकारेण कृत्यप्रतिज्ञा दर्शिता। पूर्व किं कृत्वा ? वंदित्वा-स्तुत्वा प्रणम्य चेत्यर्थः । कान् ? जिनेंद्रचंद्रान-जिनेद्रा अर्हन्तः चंद्रा इव चंद्राः, सकल लोकप्रकाशकाल्हादकत्वात् । मुख्यो वायं चंद्रशब्दः । तथा सिद्धान्-कृतकृत्यानुपलब्धस्वात्मनश्च तथा आचार्यान् पंचाचारप्रवर्तनपरान् तथा उपाध्यायान्-उपेत्य विनयादधीयते भव्यलोका येभ्य इत्युपाध्यायास्तान् तथा साघगणाश्च-साधयंति मोक्षमार्गमाराधयंतीति साधवस्तेषां गणान् देशान्तरकालान्तरवर्तिनः समूहान् गुरुकुलभेदभिन्नान् वा ॥ १ ॥ स० चं०-जिनेंद्र अरहंत तेई भए सकल लोकके प्रकाशनेः वा आल्हाद करनेते चंद्रमा तिनिकौं अर कृतकृत्य भए सिद्ध भगवान तिनिकौं अर पंचाचारके प्रवर्तक आचार्य तिनिकौं अर अध्ययन करना करवानाविष अधिकारी उपाध्याय तिनकौं अर मोक्षमार्गके साधक साधुसमूह तिनिकौं वंदिकरि सम्यग्दर्शन-सम्यक्चारित्रकी लब्धि कहिए प्राप्ति सो जिसविर्षे प्रतिपादन करिए असा लब्धिसार नामा शास्त्र ताकौं हम प्ररूपै हैं । असी आचार्य प्रतिज्ञा करी ॥१॥ एवं कृतपंचपरमेष्ठिस्तवप्रणामरूपमुख्यमंगल आचार्यः प्रथमोद्दिष्टसम्यग्दर्शनप्राप्त्युपायप्ररूपणं प्रक्रमते चदुगदिमिच्छो सपणी पुण्णो गब्भज विसुद्ध सागारो । पढमुवसमं स गिण्हदि पंचमवरलद्धिचरिमम्हि ॥ २ ॥ चतुर्गतिमिथ्यः संज्ञी पूर्णः गर्भजो विशुद्धः साकारः। प्रथमोपशमं स गृह्णाति पंचमवरलब्धिचरमे ॥२॥ सं० टी०-चतुर्गतिमिथ्यादृष्टि: संज्ञी पूर्णो गर्भजो विशुद्धः साकारः प्रथमोपशमं गृह्णाति पंचमवरलब्धिचरमे । अनादिः सादिर्वा मिथ्यादष्टिरेव चतसृष्वपि गतिषत्पन्नः दर्शनमोहस्य प्रथमोपशमं गलाति करोतीत्यर्थः । तिर्यग्गतौ तु संज्ञी पंचेंद्रिय एव नान्यः । तिर्यग्मनुष्यगत्योस्तु पर्याप्तको गर्भश्चैव नान्यः । स च चतुर्गतिमिथ्यादृष्टिविशुद्ध एव क्षयोपशमलब्धिप्रथमसमयादारभ्य प्रतिसमयमनंतगुणवृद्धया वर्धमानविशुद्धिरित्यर्थः । सोऽपि साकारोपयोगवानेव, गुणदोषादिविचाररूपज्ञानोपयोगे सत्येव तत्त्वार्थश्रद्धानरूपसम्यक्त्व १. सो पुण पंचिदिओ सण्णी मिच्छाइट्ठी पञ्जत्तओ सव्वविशुद्धो जी० चू० ८, सू० ४ । सो देवो वा णेरइओ वा तिरिक्खो वा मणसो वा । इत्थिवेदो परिसवेदो णवंसयवेदो वा। मण जोगी वचिजोगी कायजोगी वा। कोधकसाई मागकसाई मायकसाई लोभकसाई वा, किंतु हायमाणकसाओ । असंजदो। मदि-सुदसागारुवजुत्तो। तत्थ अणागारुवजुत्तो णस्थि, तत्थ बज्झत्थे पउत्तीए अभावादो। छण्णं लेस्साणमण्णदरलेस्सो, किंतु हायमाण असुहलेस्सो वड्डमाणसुहलेस्सो । भव्वो । आहारी । ध० पु० ९, पृ० २०७ । क० पा० पृ० ६१५ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy