SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ लब्धिसार ६३ । तस्यैव संज्वलनमानजघन्यस्थितिबन्धो द्विगुणः मा० २। ६४ । तस्यैव क्रोधसंज्वलनजघन्यस्थितिबन्धो द्विगुणः मा ४ । तेषामेव मायादीनां प्रतिपततो जघन्यस्थितिबन्धाः आरोहकजघन्यस्थितिबन्धेभ्यो द्विगुणाः मा २ । मा ४ । मा ८ । आरोहकस्य वेदजघन्यस्थितिबन्धः षोडशवर्षमात्रः ॥३८२।। स० चं०-तातें चढनेवालेकै संज्वलन मायाका जघन्य स्थितिबंध संख्यातगुणा है सो एक मास मात्र है । ६३ । तातै तिसहीक मानका जघन्य स्थितिबंध दूणा है। ६४ । तातें तिस हीकै क्रोधका जघन्य स्थितिबंध दूणा है । ६५ । बहुरि उतरनेवालेकै तिन ही मायादिकनिका जघन्य स्थितिबंध चढनेवालेनै दूणा है, सो मायाका दोय मास मानका च्यारि मास क्रोधका आठ मासमात्र जानना । बहुरि चढनेवालेकै पुरुषवेदका जघन्य स्थितिबंध सोलह वर्षमात्र है ॥३८२॥ पडणस्स तस्स दुगुणं संजलणाणं तु तत्थ दुट्ठाणे । बत्तीसं चउसट्ठी वस्सपमाणेण ठिदिबंधो ॥३८३।। पतनस्य तस्य द्विगुणं संज्वलनानां तु तत्र द्विस्थाने । द्वात्रिंशत् चतुःषष्टिः वर्षप्रमाणेन स्थितिबंधः ॥३८३॥ सं० टी०-प्रतिपततस्तद्बन्धो द्विगुणः । तत्काले मंज्वलनचतुष्टयस्यारोहके स्थितिबन्धो द्वात्रिंशद्वर्षमात्रः । अवरोहके तद्बन्धश्चतुःषष्टिवर्षमात्रः ॥३८३।। स० चं०-पडनेवालेकै पुरुषवेदका जघन्य स्थितिबंध तातै दुणा बत्तीस वर्षमात्र है। बहुरि तिस कालविषै संज्वलनचतुष्कका स्थितिबंध चढनेवालेकै बत्तीस वर्ष, उतरनेवालेकै चौसठि वर्षमात्र हो है ॥३८३॥ चडपडणमोहपढम चरिमं तु तहा तिघादियादीणं । संखेज्जवस्सबंधो संखेज्जगुणक्कमो छण्हं ॥३८४।। चटपतनमोहप्रथमं चरमं तु तथा त्रिघातकादीनाम्। संख्येयवर्षबंध: संख्येयगुणक्रमः षण्णाम् ॥३८४॥ सं० टी०-आरोहकस्यान्तरकरण निष्पत्त्यन्तरसमय मोहनीयस्य प्रथमस्थितिबन्धः पूर्वस्मात्संख्यातगुणः संख्यातसहस्रवर्षप्रमितः । अवरोहकस्य तत्प्रणिधिस्थाने मोहचरमस्थितिबन्धः ततः संख्येयगुणः । सोऽपि संख्यात १. तस्समये चेव संजलणाणं ठिदिबंधो बत्तीस वस्साणि । पडिवदमाणगस्स पुरिसवेदस्स जहण्णओ दिदिबंधो बत्तीस वस्साणि । तस्समये चेव संजलणाणं ठिदिबंघो चउस ट्रिवस्साणि । वही, प० १९३४ । २. उवसामगस्स पढमो संखेज्जवस्सट्ठिदिगो मोहणीयस्स दिदिबंधो संखेज्जगुणो। पडिवदमाणगस्स चरिमो संखेज्जवस्सटिदिगो मोहणीयस्स ट्ठिदिबंधो संखेज्जगुणो । उवसामगस्स णाणावरण-दसणावरणअंतराइयाणं पढमो संखेज्जवस्सट्रिदिगो बंधो संखेज्जगुणो । पडिवदमाणयस्स तिण्डं घादिकम्माणं चरिमो संखेज्जवस्सट्ठिदिगो बंधो संखेज्जगुणो । उवसामगस्स णामा-गोद-वेदणीयाणं पढमो संखेज्जवस्सटिदिगो बंधो संखेज्जगुणो। पडिवदमाणगस्स णामा-गोद-वेदणीयाणं चरिमो संखेज्जवस्सद्विदिओ बंधो संखेज्जगणो । वही, पृ० १९३४-१९३५ । Jain Education International For Private & Personal Use Only www.jainelibrary.org -
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy