SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ अल्पबहुत्वनिर्देश माणस्स य णामागोदजहण्णदिण बंधो य । तेरसपदासु कमसो संखेण य होंति गुणियकमा ॥ ३८० ॥ चटतः च नामगोत्रजघन्यस्थितीनां बन्धश्च । त्रयोदशपदेषु क्रमश: संख्येन च भवन्ति गुणितक्रमाः || ३८०|| सं० टी० - तत आरोहकस्य नामगोत्रयोर्जघन्यस्थितिबन्ध: संख्येयगुणः सोऽपि षोडशमुहूर्तमात्रः । ५९ । स्वस्वबन्धव्युच्छित्तिचरमसमये ग्राह्यः ॥ ३८० ॥ स० चं०- तातैं चढनेवाले नामगोत्रका जघन्य स्थितिबंध संख्यात गुणा है सो सोलह मुहूर्त मात्र है । ५९ । सो यहु जघन्य बंध अपनी अपनी व्युच्छित्तिका अंत समय विषै जानना ॥ ३८० ॥ चलत दियअवरबंधं पडणामागोदअवरठिदिबंधो । पडतदियरस य अवरं तिणि पदा होंति अहियकमा || ३८१ ॥ चटतृतीयावरबन्धं पतन्नामगोत्रावर स्थितिबन्धः । पतत्तृतीयस्य च अवरं त्रोणि पदानि भवन्ति अधिकक्रमाणि ॥ ३८१ ॥ ३२५ सं० टी०—–तत आरोहकस्य वेदनीयजघन्यस्थितिबन्धो विशेषाधिकः । सोऽपि चतुर्विंशतिमुहूर्त - मात्रः । ६० । ततः पततो नामगोत्रस्थितिबन्धो विशेषाधिकः । सोऽपि द्वात्रिंशन्मुहूर्तमात्रः ६१ । ततः पततो वेदनीयजघन्यस्थितिबन्धो विशेषाधिकः । सोऽप्यष्टचत्वारिंशन्मुहूर्तमात्रः ६२ ॥ ३८१ ॥ स० चं० - तातैं चढनेवाले वेदनीयका जघन्य स्थितिबंध विशेष अधिक है सो चोईसं मुहूर्तमात्र है । ६० । तातैं पडनेवाले नाम गोत्रका जघन्य स्थितिबंध विशेष अधिक है सो बत्तीस मुहूर्तमात्र है । ६१ । तातैं पडनेवाले कैं वेदनीयका जघन्य स्थितिबंध विशेष अधिक है सो अठतालीस मुहूर्तमात्र है । ६२ ।।३८१।। Jain Education International चडमायमाणकोहो मासादीद्गुण अवरठिदिबंधो । घडणे ताणं दुगुणं सोलसवस्साणि चलणपुरिसस्ता ||३८२।। चटमाया मानक्रोधो मासादिद्विगुणावरस्थितिबन्धः । पतने तेषां द्विगुणं षोडशवर्षाणि चटनपुरुषस्य ॥ ३८२॥ . सं० टी० – आरोहकस्य संज्वलनमायाजघन्य स्थितिबन्धः पूर्वस्मात्संख्यातगुणो मासप्रमितः । मा १ । १. उवसामगस्स जहण्णगो गामा-गोदाणं ठिदिबंधो संखेज्जगुणे । २. वेदणोयस्स जहण्णगो ठिदिबंधो विसेसाहिओ । पडिवदमाणयस्स णामागोदाणं जहण्णगो ठिदिबंधो विसेसाहिओ । तस्सेव वेदणीयस्स जहण्णगो द्विदिबंधो विसेसाहिओ । वही, पृ० १९३४ । ३. उवसामगस्स मायासंजलणस्स जहण्णद्विदिबंधो मासो । तस्सेव पडिवदमाणगस्स जहण्णओ ट्टिदिबिन्धो वे मासा । उवसामगस्स कोहसंजलणस्स जहण्णगो द्विदिबंधो चत्तारि मासा | पडिवदमाणयस्स तस्सेव जहण्णगो द्विदिबंधो चत्तारि मासा । उवसामगस्स कोहसंजलस्स जहण्णगो द्विदिबंधो चत्तारि मासा | पडिवदमाणगस्स तस्सेव जहण्णगो द्विदिबंधो अट्ठ मासा । उवसामगस्स पुरिसवेदस्स जहण्णगो ठिदिबंधो सोलस वस्साणि । वही, पृ० १९६४ । For Private & Personal Use Only www.jainelibrary.org
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy