SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ अल्पबहुत्वनिर्देश ३२३ पडिवडवरगुणसेढी चढमाणापुव्वपढमगुणसेढी । अहियकमा उवसामगकोहस्स य वेदगद्धा हु ॥३७७।। प्रतिपतद्वरगुणश्रेणी चटदपूर्वप्रथमग्रणश्रेणी । अधिकक्रमा उपशामकक्रोधस्य च वेदकाद्धा हि ॥३७७॥ सं० टी०-ततः प्रतिपततः सूक्ष्मसाम्परायप्रथमसमये प्रारब्धोत्कृष्टगुणश्रेण्यायामोऽन्तमुहूर्तेनाधिकः २१।। ४५ । आरोहकापूर्वकरणप्रथमसमयगुणश्रेण्यायामस्ततोऽन्तर्मुहुर्तेनाधिकः २१२।४६ ।तत आरोह कस्य क्रोधवेदककालः संख्येयगुणः २ १२।४७ । अधःप्रवृत्तप्रथमसमयादारभ्य संज्वलनक्रोधवेदकत्वेनापूर्वकरणप्रथमसमयारब्धगुणश्रेण्यायामात् क्रोधवेदककालस्य संख्येयगुणत्वसंभवात् ॥३७७।। स० चं०-तातें पडनेवालेकै सूक्ष्मसाम्परायका प्रथम समयविषै आरंभ्या ऐसा उत्कृष्ट गुणश्रेणि आयाम सो अंतमुहूर्तकरि अधिक है । ४५ । तातें चढनेवालेकै अपूर्वकरणका प्रथम समयविर्षे जाका आरंभ भया ऐसा उत्कृष्ट गुणश्रेणि आयाम सो अंतमुहूर्त करि अधिक है । ४६ । तातें चढनेवालेकै क्रोधवेदककाल संख्यातगुणा है, जातें याका आरंभ तो अधःकरणका प्रथम समय ही है अर गुणश्रेणी आयामका आरंभ अपूर्वकरणके प्रथम समयतें है । तातें असंख्यात गुणापना संभवै है । ४७ ॥३७७।। संजदअधापवत्तगगणसेढी दसणोवसंतद्धा । चारित्तंतरिगठिदी दंसणमोहंतरठिदीओ ॥३७८।। संयताधःप्रवृत्तकगुणश्रेणी दर्शनोपशान्ताद्धा । चारित्रान्तरिकस्थितिः दर्शनमोहान्तरस्थितिः ॥३७८॥ सं० टी०--ततः प्रतिपततः स्वस्थानाप्रमत्तसंयतस्य प्रथमसमयकृतगुणश्रेण्यायामः संख्येयगुणः । ४८ । ततो दर्शनमोहस्योपशान्तावस्थाकालः संख्येयगुणः । चारित्रमोहोपशमनात्पूर्व पश्चाच्चाप्रमत्ताद्यसंयतकालपर्यतं द्वितीयोपशमसम्यक्त्वानुपालनात् । ४९ । ततश्चारित्रमोहान्तरायामः संख्येयगुणः । ५० । ततो दर्शनमोहस्यन्तरायामः संख्येयगुणः । ५१ ॥३७८॥ स० चं०-तातें पडनेवाला अप्रमत्तसंयमीकै प्रथम समयविर्षे कीया गुणश्रेणि आयाम सो संख्यातगुणा है । ४८। तातै दर्शनमोहका उपशम अवस्थाका काल संख्यातगुणा है जातें १. पडिवदमाणगस्स उक्कस्सओ गणसे ढिणिक्खेवो विसेसाहिओ। उवसामगस्स अपुवकरणस्स पढम समयगुणसेढिणिक्खेवो विसेसाहिओ। उवसामगस्स कोघवेदगद्धा संखेज्जगुणा । वही, पृ० १९३२ । २. अधापवत्तसंजदस्स गुणसेढिणिक्खेवो संखेज्जगुणो। दंसणमोहणीयस्स उवसंतद्धा संखेज्जगुण । चारित्तमोहणीयमवसामगो अंतरं करेंतो जाओ द्विदीओ उक्कीरदि ताओ ट्रिदीओ संखेज्जगुणाओ। दंसणमोहणीयस्स अंतरट्रिदीओ संखेज्जगुणाओ। वही, पृ० १९३२-१९३३ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy