SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ ३२२ लब्धिसार सौ नपुसक वेदके उपशमावनेका प्रारम्भसँ लगाय मान माया लोभका उपशमकालनिकरि साधिक है । ३८ ॥३७४|| पडणस्स असंखाणं समयपबद्धाणुदीरणाकालो। संखगुणो चडणस्स य तक्कालो होदि अहिया य' ॥३७५।। पतनस्यासंख्यानां समयप्रबद्धानामुदीरणाकालः । संख्यगुणः चटनस्य च तत्कालो भवत्यधिकश्च ॥३७५॥ । सं० टी०-ततः पततोऽसंख्यातसमयप्रबद्धोदीरणाकालः संख्येयगुणः २१४। ३९ । तत आरोह कस्यासंख्येयसमयप्रबद्धोदीरणाकालोऽन्तर्मुहूर्तमात्रेण विशेषाधिकः २ २।४ । ४० ॥३७५।। स० चं०–तातें पडनेवालेकै असंख्यात समयप्रबद्धकी उदीरणा होनेका काल संख्यातगुणा है ३९ । तातें चढ़नेवालेकै असंख्यात समयप्रबद्धका उदीरणा होनेका काल अंतर्मुहूर्तमात्र अधिक है । ४० ॥३७५॥ . पडणाणियट्टियद्धा संखगुणा चडणगा विसेसहिया । पडमाणा पुव्वद्धा संखगुणा चडगणा अहिया ॥३७६॥ पतनानिवृत्त्यद्धा संख्यगुणा चटनका विशेषाधिका। पतंत्यापूर्वाद्धाः संख्यगुणाः चटनका अधिकाः ॥३७६॥ सं० टी०-पततोऽनिवृत्तिकरणकालस्ततः संख्येयगुणाः २ २।४ । ४ । ४१ । आरोहकानिवृत्ति करणकालस्ततोऽन्तमुहूर्तमात्रण विशेषाधिकः २ १।४ । ४ । ४२ । ततः पतदपूर्वकरणकालः संख्येयगुणः । २ १२।४३ । तत आरोहकापूर्वकरणकालोऽन्तमुहूर्तमात्र णाधिकः २ १२।४४ ॥३७६।। स० चं०-तात पडनेवालेकै अनिवृत्तिकरणका काल संख्यातगुणा है । ४१ । तातै चडनेवालेकै अनिवृत्तिकरणका काल अंतमुहूर्तमात्र करि अधिक है । ४२ । तातै पडनेवालेकै अपूर्व करणका काल संख्यातगुणा है । ४३ । तातै चडनेवालेकै अपूर्वकरणका काल अन्तमुहर्तकरि अधिक है। ४४ ॥३७६।। १. पडिवदमाणगस्स जाव असंखेज्जाणं समयपबद्धाणमुदीरणा सो कालो संखेज्जगुणो । उवसामगस्स असंखेज्जाणं समयपबद्धाणमदीरणाकालो विसेसाहिओ। वही, पृ० १९३२ । २. पडिवदमाणयस्स अणियट्रिअद्धा संखेज्जगुणा । उवसामगस्स अणियट्रिअद्धा विसेसाहिया । पडिवदमाणयस्स अपुवकरणद्धा संखेज्जगुणा । उवसामगस्स अपुव्वकरणद्धा विसेसाहिया। वही, पृ० १९३२ । Jain Education International For Private & Personal Use Only www.jainelibrary.org -
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy