SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ ३१२ लब्धिसार सं०टी०-क्रोधोदयनारूढस्य या संज्वलनक्रोधोदयाद्धा तस्यामेव पुमानोदयन श्रेण्यारूढः उदयरहितक्रोधत्रयमुपशमयति । तथा घुमायोदयेनारूढः उदयरहितं क्रोधवयं मानत्रयं च पुंक्रोधोदयारूढस्य क्रोधप्रथमस्थितौ मानप्रथमस्थितौ चोपशमयति ।।३५६॥ स० चं०-क्रोधका उदय सहित चढ्या जीवकैं जो क्रोधके उदयका काल है तिस काल विष ही मानका उदय सहित चढ्या जीव उदय रहित तीन क्रोधानिकौं उपशमावै है । बहुरि तैसे ही मायाका उदय सहित चढ्या जीव उदय रहित तीन क्रोध अर तीन मानका क्रमतें क्रोध सहित चढ्या जीवकै जो क्रोधकी प्रथम स्थिति अर मानकी प्रथम स्थितिका काल है तिस कालविणे ही उपशमावै ॥३५६।। लोभोदएण चडिदो कोहं माणं च मायमुवसमदि । अप्पप्पण अद्धाणे ताणं पढमहिदी णत्थि ।।३५७।। लोभोदयेन चटितः क्रोधं मानं च मायामुपशमयति । आत्मात्मनः अध्वाने तेषां प्रथमस्थिति स्ति ॥३५७॥ सं० टी०-लोभोदयेनारूढः उदयरहितं क्रोधत्रयं मानत्रयं मायात्रयं च पुंक्रोधोदयारूढस्य यथासंख्यं क्रोधप्रथमस्थितौ मानप्रथमस्थितौ मायाप्रथमस्थितौ चोपशमयति । तेषां क्रोधमानमायानां प्रथमस्थिति स्त्युदयरहितत्वात् ॥३५७॥ स० चं०-लोभका उदय सहित चढ्या जीव है सो उदय रहित तीन क्रोध तीन मान तीन माया तिनकौं क्रोध सहित चढ्या जीवकै जो क्रोधकी अर मानकी अर मायाको प्रथम स्थितिका काल है तिस कालविषै क्रमतै उपशमावै है। अर याकै तिन क्रोधादिकनि की प्रथम स्थितिका अभाव है जातै लोभ सहित चढ्या जीवकै क्रोधादिकनिका उदय न पाइए है ॥३५७॥ माणोदयचडपडिदो कोहोदयमाणमेत्तमाणुदओ। माणतियाणं सेसे सेससमं कुणदि गुणसेढी ।।३५८।। मानोदयचटपतितः क्रोधोदयमानमात्रमानोदयः । मानत्रयाणां शेषे शेषसमं करोति गुणश्रेणीम् ॥३५८॥ सं० टी०-घुमानोदयेन श्रेणिमारुह्य पतितस्य मानोदयकालः क्रोधोदयारूढस्य क्रोधमानोदयकालप्रमितः । स मानोदयारूढपतितस्त्रिविधं मानमपकृष्य ज्ञानावरणादिगुणश्रेणेरायामसमानं गलितावशेषायामेन गुणश्रेणिं करोति । मायोदयारूढपतितस्य मायोदयकालः क्रोधोदयारूढस्य क्रोधमानमायोदयकालप्रमितः । स मायोदयारूढपतितस्त्रिविधमायामपकृष्य ज्ञानावरणादिगुणश्रेण्यायामसमेन गलितावशेषायामेन गुणोणि करोति । लोभोदयारूढपतितस्य लोभोदथकालः क्रोधोदयारूढस्य क्रोधमानमायालोभोदयकालमात्रः । स लोभोदयारूढपतितस्त्रिविधलोभमपकृष्य ज्ञानावरणादिगुणश्रण्यायामसमेन गलितावशेषायामेन गुणश्रोणि करोति ॥३५८।। स. चं०-मानका उदय सहित श्रेणी चढ पड्या जो जीव ताकै क्रोध उदय सहित चढ्या जीवकै क्रोध मानका उदय काल मिलाया हुआ जितना होइ तितना मानका उदय काल है। ऐसें Jain Education International For Private & Personal Use Only www.jainelibrary.org .
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy