SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ २७८ लब्धिसार स० चं०-उतरया हुआ सूक्ष्मसाम्परायका प्रथम समयविषै तीन घातियानिका अंतमुहूर्त नाम गोत्रका बत्तीस मुहूर्त वेदनीयका अठतालीस मुहूर्तमात्र स्थितिबंध जानना। जातें आरोहक सूक्ष्मसाम्परायका अंत समयविषै जो स्थितिबंध हो है तातै अवरोहक सूक्ष्मसाम्परायका प्रथम समयविषै दूणा स्थितिबंध है । उपशमणि चढनेवालाका नाम आरोहक कहिए । उतरनेवालाका नाम अवरोहक कहिए अथवा अवतारक कहिए है ऐसी संज्ञा आज भी जाननी ॥३१३॥ गुणसेढीसत्थेदररसबंधो उवसमादु विवरीयं । पढमुदओ किट्टीणमसंखाभागा विसेसअहियकमा ।।३१४।। गुणश्रेणी शस्तेतररसबन्ध उपशमात् विपरीतम् । प्रथमोदयः कृष्टीनामसंख्यभागा विशेषाधिकक्रमाः ॥३१४॥ सं० टी०-अवरोहकसूक्ष्मसाम्परायस्य द्वितीयादिसमयेषु प्रथमसमयापकृष्टद्रव्यादसंख्ययगुणहीनद्रव्यमपकृष्य मोहस्येतरकर्मणां च गुणश्रेणी करोति । गुणश्रेणिनिर्जराकारणस्यावरोहणे विशुद्धिपरिणामस्य प्रतिसमयमनन्तगुणहीनत्वसम्भवात् । सातादिप्रशस्तप्रकृतीनां ज्ञानावरणाद्यप्रशस्तप्रकृतीनां चानुभागबन्धाद्यथासंख्यमनन्तगुणहीनोऽनन्तगुणश्च प्रतिसमयं वेदितव्यः । तत्कारणस्य विशुद्धिसंक्लेशस्य चानन्तगुणहानिवृद्धिसम्भवात् । अत एवोपशमादुपशमश्र ण्यारोहणात्तदवरोहणे विपरीतमित्युक्तम् । स्थितिबन्धत्तु अन्तर्मुहूर्तपर्यन्तं तादृश एव । पुनरन्तर्मुहूर्तेऽन्तमुहूर्ते आरोहकस्थितिबन्धात् द्विगुणं वर्धते तच्चरमसमयं यावत् । अवरोहकसूक्ष्मसाम्परायप्रथमसमये उदयनिषेककृष्टीनां पल्यासंख्यातभागखण्डितबहुभागमात्रो भध्यमकृष्टयः ४ प उदयमागच्छन्ति । तदेकभागस्य पुनरसंख्यातभागाः द्विपञ्चमभागमायः कृष्टय आदिकृष्टेरारभ्याख पa a नुदयाः ४ २ उपरि च तत्त्रिपञ्चभागमाश्यः कृष्टयोऽग्रकृष्टेरारभ्यानुदयाः ४ ३ तासामाद्यन्तकृष्टीनां ख ५ प ख प ५ स्वस्वरूपं परित्यज्य मध्ममकृष्टिस्वरूपेण परिणम्योदयो भवतीत्यर्थः । पुनद्वितीयसमये आदिकृष्टीनां पल्या संख्यातकभागमात्रीः ४ २ कृष्टीस्त्यवत्वाग्रकृष्टीनां पल्यासंख्यातकभागमात्रीः कृष्टीः ४ ३ गृहीत्वा ख प ५ प ख प ५प aa aa १. से काले गुणसेढी असंखेज्जगुणहीणा । दिदिबंधो सो चेव । अणुभागबंधो अप्पसत्थाणमणंतगुणो पसत्थाणं कम्मंसाणमणंतगुणहीणो। लोभं वेदयमाणस्स इमाणि आवासयाणि । तं जहा-लोभवेदगद्धाए पढमतिभागे किट्टीणमसंखेज्जा भागा उदिण्णा । पढमसमए उदिण्णाओ किट्टीओ थोवाओ, विदियसमए उदिण्णाओ किट्टीओ विसेसाहियाओ। ता० मु०, पृ० १८९४-१८९५ । Jain Education International For Private & Personal Use Only www.jainelibrary.org .
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy