SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ २७६ लब्धिसार सं० टी०-सूक्ष्मसाम्परायप्रविष्टसमये तद्गुणस्थानप्रथमसमये विनष्टोपशमनकरणानां त्रयाणां अप्रत्याख्यानप्रत्याख्यानसंज्वलनलोभानां गणश्रेणि: प्रारभ्यते । तदगणश्रेण्यायामश्चारोहकसूक्ष्मसाम्परायगणस्थानकाला दावलिमात्रणाभ्यधिकः २ १ एवं मोहनीयस्य गुणश्रेणिरस्मिन्नवसरे अवस्थितायामैव ग्राह्या ।।३११॥ ___ गिरकर सूक्ष्मसाम्परायमें आये हुए जीवके कार्य विशेषका निर्देश स० चं०-उपशांत कषायतै ऊपरि सूक्ष्मसाम्परायविषै प्रवेश कीया, तहां प्रथम समयविषै नष्ट भया हैं उपशमकरण जिनिका ऐसा जो अप्रत्याख्यान प्रत्याख्यान संज्वलन लोभ तिनकी गुणश्रेणिका आरम्भ हो है । तिस गुणश्रेणि आयामका प्रमाण चढनेवाले सूक्ष्मसाम्परायके कालतें एक आवलीमात्र अधिक है सो इस अवसरविषै मोहकी गुणश्रेणिका आयाम अवस्थितरूप जानना ॥३१॥ उदयाणं उदयादो सेसाणं उदयबाहिरे देदि । छण्हं बाहिरसेसे पुव्वतिगादहियणिक्खेओ ॥३१२।। उदयानामुदयतः शेषाणां उदयबाह्ये ददाति । षण्णां बाह्यशेषे पूर्वत्रिकादधिकनिक्षेपः ॥३१२॥ सं०टी०--तत्र तावदुदयवतः संज्वलनलोभस्य द्वितीयस्थितौ स्थितं कृष्टिगतं द्रव्यमपकृष्य पल्यासंख्यातभागखण्डितैकभागमात्रमुदयसमयादारभ्य गुणश्रेण्यायामचरमसमयपर्यन्तमसंख्यातगुणितक्रमेण निक्षिप्य पुनस्तदबहभागद्रव्यं गुणश्रेणीशीर्षस्योपर्यन्तरायाममुल्लध्य द्वितीयस्थितौ 'दिवढगुणहाणिभाजिदे' इत्यादिना विशेषहीनक्रमण निक्षिपेत् । उदयरहितयोरप्रत्याख्यानप्रत्याख्यानलोभयोद्वितीयस्थितौ स्थितं द्रव्यमपकृष्य उदयावलिबाह्यप्रथमसमयादारभ्य गुणश्रेण्वायामचरमसमयपर्यन्तमसंख्यातगुणितक्रमेण तदुपर्यन्तरायाममुल्लङ्घ्य द्वितीयस्थितौ पूर्ववद्विशेषहीनक्रमेण निक्षिपेत् । एवमुत्तरत्राप्युदयानुदयवतोर्गणहानिश्रणिनिक्षेपक्रमो वेदितव्यः । पुनः षण्णामायुर्मोहवजितानां ज्ञानावरणादिकर्मणां द्रव्यमपकृष्य पल्यासंख्यातभागेन खण्डयित्वा तदेकभाग पुनः पल्यासंख्यातभागेन खण्डयित्वा तदेकभागमुदयावल्यां निक्षिप्य बहभागं गणश्रेण्यायामे अवरोहकसमसाम्परायानिवृत्त्यपूर्वकरणकालेभ्यो विशेषाधिकमात्र गलितावशेषे असंख्यातगणितक्रमेण निक्षिप्य अवशिष्टबहुभागमुपारतनस्थितौ पूर्ववद्विशेषहीनक्रमेण निक्षिपेत् ॥३१२।। स. चं०-तहाँ उदयरूप जो संज्वलन लोभ ताकी द्वितीय स्थितिविष तिष्ठता द्रव्यकों अपकर्षण करि ताकौं पल्यका असंख्यातवाँ भागका भाग देइ तहाँ एक भागकौं उदयरूप प्रथम समयतै लगाय गुणश्रेणि आयामका अन्त निषेक पर्यंत असंख्यातगुणा क्रम लीएँ निक्षेपण कर है। अर बहुभागमात्र द्रव्यकौं गुणश्रेणि आयामका अन्त निषेकतै ऊपरि पाइए है जो अंतरायाम ताकौं छोडि ताके ऊपरि जो द्वितीय स्थिति तीहिविर्षे चय घटता क्रमकरि निक्षेपण करै है। बहुरि १. दुविहस्स लोहस्स तत्तिओ चेव णिक्खेवो, णवरि उदयावलियाए णत्थि । सेसाणमाउगवज्जाणं कम्माणं गुणसेढिणिक्खेवो अणियट्टिकरणद्धादो अपुवकरणद्धादो च विसेसाहिओ, सेसे सेसे च णिक्खेवो । तिविहस्स लोहस्स तत्तिओ तत्तिओ चेव णिक्खेवो। ताधे चेव तिविहो लोभो एगसमएण पसत्थर वसामणाए अणुवसंतो। ता० मु०, पृ० १८९३ । Jain Education International For Private & Personal Use Only www.jainelibrary.org .
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy