SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ उपशान्तकषायके काल आदिका विचार उपशांतप्रथमसमये उपशांतं सकलमोहनीयं तु । मोहस्योदयाभावात् सर्वत्र समानपरिणामः ॥३०३॥ सं० टी०-उपशान्तकषायस्य प्रथमसमये सकलं चारित्रमोहनीयं बन्धोदयसंक्रमोदीरणोत्कर्षणापकर्षणादिसर्वेषां करणानामनुदतिवशेन सर्वात्मनोपशमितं, उदयादिषु निक्षप्तुमशक्यमित्यर्थः। तस्योपशान्तकषायस्य प्रथमसमयादारभ्य स्वचरमसमयपर्यन्ते अन्तर्मुहुर्तमात्र गुणस्थानकाले समान एव प्रतिसमयमवस्थितः विशुद्धिपरिणामो भवति । विशुद्धिविकल्पकरणस्य कषायोदयस्य तस्मिन्नत्यन्ताभावात् तत एव प्रतिसमयकादशविशद्धिरूपं यथाख्यातचारित्रमपशान्तकषाये भवतीति प्रवचने प्रतिपादितम ।।३०३॥ सर्च०-उपशांतकषायका प्रथम समयविर्षे सकल चारित्र मोहनीय कर्म है सो बंध उदय संक्रम उदीरणा उत्कर्षण अपकर्षण आदि सर्व करणनिका न उपजनेत सर्वप्रकार उपशम्या । उदयादिवि निक्षेपण करनेकौं समर्थरूप न रहया, तिस उपशांत कषायका प्रथम समयतै अत समय पर्यंत अंतर्मुहूर्तमात्र अपने गुणस्थानका कालविषै समानरूप विशुद्धि परिणाम है जातें इहाँ हीनाधिक विशुद्धताकौं कारण कषायनिके उदयका अभाव है । ऐसा यथाख्यात चारित्र है ॥३०३।। अथोपशान्तकषायकालप्रमाणप्रदर्शनार्थमाह अंतोमुहुत्तमेत्तं उवसंतकसायवीयरायद्धा । गुणसेढीदीहत्तं तस्सद्धा संखभागो दु ॥३०४।। अन्तर्मुहूर्तमात्र उपशांतकषायवीतरागाद्धा। गुणश्रेणीदीर्घत्वं तस्याद्धा संख्यभागस्तु ॥३०४॥ सं० टी० ... उपशान्ता अनुभृताः कषायाः यस्यासी उपशान्तकषायः। वीतोऽपगतो रागः संक्लेशपरिणामो यस्मादसौ वीतरागः, उपशान्तकषायश्चासौ वीतरागश्च उपशान्तकषायवीतरागस्तस्याद्धा गुणस्थानकालोऽन्तर्मुहर्तमात्र एव ततः परं कषायाणां नियमनोदयासम्भवात् । द्रव्यकर्मोदये सति संक्लेशपरिणामलक्षणभावकर्मणः सम्भवेन तयोः कार्यकारणभावप्रसिद्धः सोऽयमुपशान्तकषायः प्रथमसमये आयुर्मोहनीयवर्जितानां ज्ञानावरणादिकर्मणां द्रव्यं सूक्ष्मसांपरायचरमसमयापकृष्टगुणश्रेणिद्रव्यादसंख्यातगुणितमपकृष्य स्वगुगस्थानकालस्य संख्यातकभागमात्र आयाम उदयावलिप्रथमसमयादारभ्य प्रक्षेपयोगेत्यादिगुणश्रेणिविधानेन निक्षिपति ॥३०४।। उपशान्तकषाय गुणस्थानका काल स० चं०-उपशांत कषाय वीतराग ग्यारहवां गुणस्थानका काल अंतमुहूर्तमात्र है तातें परै नियमकरि द्रव्यकर्मके उदयके निमित्त” संक्लेशरूप भावकर्म प्रकट हो है। बहुरि इस कालके संख्यातवें भागमात्र इहाँ उदयादि अवस्थिति गुणश्रेणि आयाम है । इसविषै सूक्ष्मसाम्परायका अंत समयविषै जेता द्रव्य अपकर्षण कीया तातै असंख्यातगुणा आयु मोह विना अन्य कर्मनिका द्रव्यकों अपकर्षण करि "प्रक्षेपयोगोद्धृतमिश्रपिंड' इत्यादि विधान” असंख्यातगुणा क्रम लीएँ निक्षेपण करै है॥३०४॥ विशेष-ग्यारहवें गुणस्थानका नाम उपशान्तकषाय वीतराग है । जिसकी कषाय उपशान्त १. गुणसेढिणिक्खेवो उवसंतद्धाए संखेज्जदिभागो। वही पृ० ३२७ । Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy