SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ २४८ लब्धिसार सम्बन्धिविशेषद्रव्यमानं गृहीत्वा व १२ । ओ प ४ ख ४ ४ पूर्वापूर्वकृष्टयायामद्वयाधस्तनसर्वजधन्यकृष्टौ सर्वख ख२ १०. १६ - ४ । ख २ कृष्टयायाममात्रविशेषान्निक्षिपति व १२४ द्वितीयादिकृष्टिष्वेकैकविशेषहीनक्रमेण निक्षिप्त्य । 10. ओ ४ ख । १६४ ख ख २ सर्वचरमकृष्टावेकविशेषमात्रं व १२ निक्षिपति । एवं निक्षिप्ते अधस्तनशीर्षविशेषमात्रद्रव्या। १०. ओव४ १६ - ४ aख ख २ धस्तनकृष्टिद्रव्योभयविशेषद्रव्यगुणकारभूतासंख्यातोपरिस्थकरूपसम्बन्धिविशेषद्रव्यस्त्रिभिः साधिक प्रथमसमयकृतकृष्टिद्रव्यमितं पूर्वापूर्वकृष्टयायामसहितमेकगोपुच्छद्रव्ये भवति प्रथमकृष्टिः चरमकृष्टिः व १२ १ । १६ १०. व १२ १ १६ - ४ ००००० ओ प ४१६ - ४ ख ख २ । १०. ओ प ४ १६ - ४ ख ख २ पुनर्मध्यखण्डसर्वद्रव्यमात्र समपट्रिकाद्रव्ये व १२a = ४ द्वितीयसमयकृतकृष्टि द्रव्यसम्बन्धिविशेषद्रव्यम् ख ओ प ४ ख Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy