SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ क्रोधत्रयकी उपशमन विधि आदिकी प्ररूपणा २२५ प्रत्यावलिमेंसे ही प्रदेशपुजका अपकर्षण कर वह जीव असंख्यात समयप्रबद्धोंकी उदीरणा करता है। तस्य क्रोधत्रयस्योपशमनकालचरमसमये संज्वलनक्रोधप्रथमस्थितौ समयाधिकावलिमात्रावशेषकर्मणां स्थितिबन्ध ईदशो भवतीति वक्ष्यते संजलणचउक्काणं मासचउक्कं तु सेसपयडीणं । वस्साणं संखेज्जसहस्साणि हवंति णियमण' ।। २६९ ॥ संज्वलनचतुष्काणां मासचतुष्कं तु शेषप्रकृतीनाम् । वर्षाणां संख्येयसहस्राणि भवंति नियमेन ॥ २६९॥ सं० टी०-संज्वलनक्रोधादिचतुष्टयस्यापगतवेदप्रथमसमयादारभ्यान्तर्मुहूर्तमात्रस्थितिबन्धापसरणेषु संख्यातसहस्रषु गतेषु क्रोधत्रयोपशमनकालचरमसमये स्थितिबन्धश्चतुर्मासमात्रः । शेषकर्मणां तीसियवीसियवेदनीयानां प्राक्तनस्थितिबन्धात्संख्यातगुणहीनोऽपि संख्यातसहस्रवर्षमात्र एव पूर्वोक्ताल्पबहुत्वक्रमेण प्रवर्तते ॥ २६९ ॥ __संज्वलन क्रोध आदिके स्थिति बन्धके प्रमाण निर्देश __ स० चं०-अपगतका प्रथम समयतें लगाय अंतमुहूर्तमात्र आयाम धरें ऐसे संख्यात हजार स्थितिबंध भएं क्रोधत्रिकका उपशम कालका अंतसमयविष संज्वलन चतुष्कका स्थितिबंध च्यारि मासमात्र हो है। बहुरि तिस ही अंतसमयविषै और कर्मनिका पूर्वस्थितिबंध” संख्यातगुणा घट्या ऐसा संख्यात हजार वर्षमात्र पूर्वोक्त प्रकार होनाधिकपना लीएं स्थितिबंध हो है ॥ २६९ ।। अथ क्रोधद्रव्यस्य संक्रमविशेषप्रदर्शनार्थमिदमाह कोहदुगं संजलणगकोहे संछुहदि जाव पढमठिदी । आवलितियं तु उवरिं संहदि हु माणसंजलणे ।। २७० ॥ क्रोधद्विकं संज्वलनक्रोधे संक्रामति यावत् प्रथमस्थितिः।। आवलित्रिकं तु उपरि संक्रामति हि मानसंज्वलने ॥ २७०॥ सं० टी०-अपगतवेदे प्रथमसमयादारभ्य संज्वलनक्रोधप्रथमस्थितिरावलित्रयावशेषा यावत्तावद्भवति । तावदप्रत्याख्यानप्रत्याख्यान क्रोधद्वयद्रव्यं गुणसंक्रमेण गृहीत्वा संज्वलनक्रोधे संक्रमयति । तत्र प्रथमा संक्रमावलिः, द्वितीया उपशमनावलिः, तृतीया उच्छिष्टावलिरिति व्यपदिश्यते । ततः परं तद्व्यं संक्रमणावलिचरमसमयपर्यन्तं संज्वलनमाने संक्रमयति ॥ २७० ॥ क्रोधके द्रव्यके संक्रमण विशेषका विधानसं०चं०-अपगत वेदका प्रथम समयतें लगाय संज्वलन क्रोधकी प्रथम स्थितिविर्षे तीन १. चदुण्हं संजलणाणं ठिदिबंधो चत्तारि मासा । सेसाणं कम्माणं दिदिबंधो संखेज्जाणि वस्ससहस्साणि । वही पृ० २९२ । २. कोहसंजलणे दुविहो कोहो ताव संछुहदि जाव कोहसंजलणस्स पढमट्ठिदीए तिण्णि आवलियाओ सेसाओ त्ति तिसु आवलियासु समयूणासु सेसासु तत्तो पाए दुविहो कोहो कोहसंजलगंण संकमदि । वही पृ० २९३-२९४ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy