SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ १९४ लब्धिसार है । उसके बाद दूरापकृष्टिप्रमाण स्थितिके प्राप्त होने तक उत्तरोत्तर शेष रही स्थितिका संख्यात बहुभागप्रमाण स्थितिबन्धापसरण होता है। उसके बाद संख्यात वर्षप्रमाण स्थितिके प्राप्त होने तक उत्तरोत्तर शेष रही स्थितिका असंख्यात बहुभागप्रमाण स्थितिबन्धापसरण होता है यह उक्त गाथाका तात्पर्य है। अथ स्थितिबन्धक्रमकरणकाले स्थितिबन्धानां प्रमाणप्रदर्शनार्थमिदमाह एवं पल्ले जादे बीसीया तीसिया य मोहो य । पल्लासंखं च कमे बंधेण य वीसियतियाओ' ।। २३२ ।। एवं पल्ये जाते वीसिया तीसिया च मोहश्च । पल्यासंख्यं च क्रमे बन्धेन च वीसियत्रिकाः॥ २३२॥ सं० टी०-एवमुक्तप्रकारेण वीसियतीसियमोहनीयपल्यजातस्थितिबन्धात्परं क्रमेण संख्यातसहस्रस्थितिबन्धापसरणः क्रमकरणकालावसाने पल्यासंख्यातेकभागमात्रः स्थितिबन्धो भवति । तद्यथा वीसियतासियमोहानां पल्यद्वयर्धपल्यद्वयमात्रस्थितिबन्धेभ्यः परं संख्यातसहस्रषु नामगोत्रयोः पल्यसंख्यातत्रहुभागमात्रेषु तीसियमाहयोः पल्यसंख्यातेकभागमात्रेषु च स्थितिबन्धापसरणेषु गतेषु वीसियादीनां यथासंख्यं पल्यसंख्यातकभागमात्रपल्यमात्रत्रिभागाधिकपल्यमात्राः स्थितिबन्धा एकस्मिन् काले जायन्ते । ततः संख्यातसहस्रषु वीसियतीसिययोः पल्यसंख्यातबहभागमात्रषु मोहस्य पल्यसंख्यातकभागमात्रेषु च स्थितिबन्धापसरणेषु गतेषु वीसियादीनां यथासंख्यं पल्यसंख्यातेकभागमात्रपल्यमात्रस्थितिबन्धा जायन्ते । वीसियस्थितिबन्धात् तीसियपस्थितिबन्धः संख्येयगुण इति विशेषो ज्ञेयः । ततः परं संख्यातसहस्रषु त्रयाणामपि पल्यसंख्यातबहुभागमात्रेषु स्थितिबन्धापसरणेषु गतेषु नामगोत्रयोर्दूरापकृष्टिसंज्ञश्चरमः पल्यसंख्यातकभागमात्रः, तीसियमोहयोः यथायोग्यपल्यसंख्यातकभागमात्रावस्थितिबन्धा जायन्ते । तीसियस्थितिवन्धात चालीसियस्थितिबन्धः संख्यातगुणः इत्ययं विशेषो द्रष्टव्यः । ततः परं संख्यातसहस्रषु वीसियस्य पल्यासंख्यातबहुभागमात्रेषु तीसियमोहयोः पल्यसंख्यातबहुभागमात्रेषु च स्थितिबन्धापसरणेषु गतेषु नामगोत्रयोः पल्यासंख्यातैकभागमात्रः तीसियस्य दूरापकृष्टिसंज्ञश्चरमः पल्यसंख्यातकभागमात्रः मोहस्य यथायोग्यपल्यसंख्यातकभागमात्रः स्थितिबन्धा जायन्ते । तीसियबन्धात् चालीसियबन्धः संख्यातगुण इत्ययं विशेषो ज्ञातव्यः । ततः परं संख्यातसहस्रेषु वीसियतीसिययोः पल्यासंख्यातबहुभागमात्रेषु मोहस्य पल्यसंख्यातबहुभागमात्रेषु च स्थितिवन्धापसरणेषु गतेषु वीसियतीसिययोः पल्यासंख्यातकभागमात्रो मोहस्य दूरापकृष्टिसंज्ञश्चरमः पल्यसंख्यातैकभागमात्रश्च स्थितिबन्धा युगपज्जायन्ते । वीसियबन्धात्तीसियबन्धोऽसंख्यातगुण इति विशेषः । ततः परं संख्यातसहस्रेषु त्रयाणामपि पल्यासंख्यातबहभागमात्रषु स्थितिबन्धापसरणेषु गतेषु वीसियादीनां त्रयाणामपि पल्यासंख्यातकभागमात्राः स्थितिबन्धा संभवन्ति । वीसियबन्धात्तीसियबन्धोऽसंख्येयगुणः। ततः मोहस्थितिबन्धोऽसंख्यातगुण इत्ययं विशेषो ज्ञेयः ॥ २३२ ॥ स्थितिबन्धके विषयमें विशेष निर्देश सं० चं०-तिस पल्यस्थिति” परै वीसीय तोसिय मोहनीयका स्थितिबन्ध है सो क्रमकरणकालका अन्तविषै पल्यका असंख्यातवाँ भागमात्र है। सोई कहिए है १. वही पृ० २४० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy