SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ १४६ लब्धिसार वर्षाणि वा वेदकयोग्यकालप्रमितानि स्थित्वा पुनरपि लब्धिवशेन वेदकसम्यक्त्वं संयमासं यमं च युगपत्प्रतिपद्यते तस्याधःप्रवृत्तापूर्वकरणद्वयपरिणामसंभवात् स्थित्यनुभागकाण्डकघातोऽस्ति ॥ १७५ ॥ अथाप्रवृत्त संयतासंयतके कालमें होनेवाले कार्यविशेषका खुलासा___ सं० चं०-अथाप्रवृत्त देशसंयतका कालविर्षे स्थिति खण्डन वा अनुभाग खण्डन न हो है। जो एकान्त वद्धि देशसंयतका अन्त समयवि घात कीए पीछे अवशेष स्थिति अनभाग रह्या सोई तहाँ रहै है । बहुरि जो जीव तीव्र संक्लेशका कारण बाह्य निमित्त विना केवल अन्तरङ्गकर्मका उदयकरि निपज्या संक्लेश करि देशसंयततै भ्रष्ट होइ करि असंयत सम्यग्दृष्टी होइ तहाँ स्तोक अन्तमुहूर्त कालमात्र रहि शीघ्र ही देशसंयमकों ग्रहै ताके भी स्थिति अनुभाग काण्डकका घात न हो है जातें दोय करण कीएं बिना ही देशसंयमकों ग्रहै है। बहुरि जो जीव बाह्य कारणनै सम्यक्त्व वा देशसंयमतें भ्रष्ट होइ करि मिथ्यादृष्टी होइ तहाँ बड़ा अन्तमुहूर्त वा संख्यात असंख्यातवर्ष पर्यन्त रहि बहुरि-वेदक सम्यक्त्व सहित देशसंयमकौं ग्रहै ताकै अधःप्रवृत्त अपूर्वकरण हो है । तातै स्थिति-अनुभागकाण्डक घात भी हो है ।। १७५ ।। अथाप्रवृत्तदेशसंयतस्य गुणश्रेणिद्रव्यप्रमाणार्थमिदमाह देसो समये समये सुझंतो संकिलिस्समाणो य । चउवड्डिहाणिदव्वादवट्ठिदं कुणदि गुणसेटिं' ॥ १७६ ॥ देशः समये समये शुध्यन् संक्लिश्यन् च। चतुर्वृद्धिहानिद्रव्यादवस्थितां करोति गुणश्रेणीम् ॥ १७६ ॥ सं० टी०-अधःप्रवृत्तदेशसंयतः समयं समयं प्रति विशुद्धयन् वा संक्लिश्यमानो वा चतुर्वृद्धिहानिद्रव्यादवस्थितिगणश्रेणि करोत्येव । तथाहि विवक्षितस्य यस्य कस्यापि कर्मणः सत्त्वद्रव्यं स । १२- अस्मादयमथाप्रवृत्तदेशसंयतो तदा संक्लेशपरिणामं गत्वा पुनर्विशुद्धिमापूरयति तदा तद्विशुद्धिपरिणामानुसारेण कदाचिदसंख्यातभागाधिकं स । १२ -a कदाचित संख्यातभागाधिकं स । १२-१ कदाचित्संख्यातगुणितं स १२-१ ७ । ओa ७। ओ १ ७ ओ कदाचिदसंख्यातगुणं च–स । १२ - a द्रव्यमकृष्य गुणश्रेणि, यदा तु विशुद्धिहान्या संक्लेशपरिणाम ७। ओ १० गच्छति तदा तत्संक्लेशपरिणामानुसारेण कदाचिदसंख्यातभागहीनं स ३।१२-कदाचित्संख्यातभागहीनं ७।७ a १. जाव संजदासजदो ताव गुणसेढिं समये समये करेदि । विसुझंतो वि असंखेज्जगुणं वा संखेज्जगुणं वा संखेज्जभागुत्तरं वा असंखेज्जभागुत्तरं वा करेदि । संकिलिसंतो एवं चेव गुणहीणं वा विसेसहीणं वा करेदि । कसाय० चू०, जयध० पु० १३, पृ० १२९-१३० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy