SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ देशसंयतके भेदोंके साथ कार्यविशेषका कथन गुणतक्रमेणाकृष्यावस्थितिगुणश्रेण्यायामे निक्षिपन् स्थितिकाण्डकादिकार्यं कुर्वन् एकान्तवृद्धिदेशसंयतइत्युच्यते । एकान्तवृद्धिकालादन्तर्मुहूर्तमात्रात्परं वृद्धि विना अवस्थितया विशुद्धया परिणतः स्वस्थानदेशसंयतः अथाप्रवृत्तदेशसंयतः इत्युच्यते । तस्याथाप्रवृत्तदेशसंयतस्य कालो जघन्येनान्तर्मुहूर्तः । उत्कर्षेण देशोनपूर्वकोटिवर्षाणि ।। १७४ ॥ पूर्वोक्त आवश्यक कार्यविशेषका विशेष खुलासा सं० चं०—देशसंयतका प्रथम समयतें लगाय अन्तर्मुहूर्त पर्यंत समय समय अनन्तगुणा विशुद्धताकर बधै है सो याक एकान्तवृद्धि कहिए सो याका कालविषै समय समय असंख्यात - गुणा क्रमकरि द्रव्यक अपकर्षण करि अवस्थिति गुणश्रेणि आयामविषै निक्षेपण करे है । तहां एकान्तवृद्धिका कालविषै स्थितिकाण्डकादि कार्य हो है । बहुरि बहुत स्थिति खण्ड भएं एकान्त वृद्धिका काल समाप्त होनेके अनन्तरि विशुद्धताकी वृद्धि रहित होइ स्वस्थान देशसंयत होइ याकौं अथाप्रवृत्त देशसंयत भी कहिए। ताका काल जघन्य अन्तर्मुहूर्त अर उत्कृष्ट देशोन कोड पूर्ववर्ष प्रमाण है || १७४ ॥ १४५ विशेष—– देशसंयतके दो भेद हैं- एकान्त वृद्धिदेशसंयत और अथाप्रवृत्त या यथाप्रवृत्त देशसंयत । एकान्त वृद्धि संयतका काल अन्तर्मुहूर्त है । यह देशसंयतके प्राप्त होनेके प्रथम समयसे अन्तर्मुहूर्तकाल तक होता है । इस कालके भीतर समय-समय परिणामोंकी विशुद्धि अनन्तगुण बढ़ती जाती है । इस कारण इस कालके भीतर करण परिणामोंके विना भी स्थितिकाण्डकघात और अनुभाग काण्डकघात क्रिया चालू रहती है । इतना अवश्य है कि एकान्त वृद्धि का काल समाप्त होने पर स्थिति अनुभाग काण्डकघातकी क्रिया नहीं होती । मात्र गुणश्र णिनिर्जरा सब काल होती रहती है । तस्मिन्नथाप्रवृत्तदेशसंयतकाले संभवत्कार्यविशेषप्रतिपादनार्थमिदमाह - ठिदिरसघादो णत्थि हु अधापवत्ताभिधाणदेसस्स । पडिउट्ठिदे मुहुत्तं संतेण हि तस्स करणदुगा' ॥ १७५ ॥ स्थितिरसघातो नास्ति हि अधाप्रवृत्ताभिधानदेशस्य । प्रतिपतिते मुहूतं संयतेन हि तस्य करणद्विकम् ॥ १७५ ॥ सं० टी० -- अथाप्रवृत्तदेशसंयतकाले स्थितिखण्डनमनुभागखण्डनं वा नास्ति । एकान्त वृद्धिदेशसंयतचरमसमये खण्डितावशेषयावन्मात्रस्थित्यनुभागानि कर्माणि तावन्मात्राण्येव अथाप्रवृत्तदेशसंयतकाले अवतिष्ठन्त इत्यर्थः । यः पुनस्तीव्र संक्लेशकारण बहिरङ्गगद्रव्यादिनिरपेक्षः केवलान्तरङ्गकर्मोदयजनितसंक्लेश परिणामवशेन देशसंयमात्प्रच्युत्यासंयतसम्यग्दृष्टिगुणस्थानं प्राप्यात्यल्पान्तर्मुहूर्तं तत्र स्थित्वा शीघ्रमेव देशसंयमं गृह्णाति तस्यापि स्थित्यनुभाग काण्डघातो नास्ति करणद्वयपरिणामं विनैव देशसंयमग्रहणात् । यः पुनस्तीव्र विराधनाकारणबहिरङ्गद्रव्यादिसन्निधाने देशसंयमं सम्यक्त्वं च विराध्य मिथ्यात्वं गत्वा दीर्घमन्तर्मुहूर्तं संख्यातासंख्यात १. अधापवत्तसंजदासंजदस्स ठिदिघादो वा अणुभागघादो वा णत्थि । जदि संजमासंजमादो परिणामपच्चयेण णिग्गदो, पुणो वि परिणामपच्चएण अतोमुहुत्तेण आणीदो संजमासंजमपडिबज्जइ, तस्स वि णत्थि ट्ठिदिघादो वा अणुभागघादो वा । कसाय० चू० जयध पृ० १३, पृ० १२७ ॥ १९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy