SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ अल्पबहुत्वप्ररूपणा १३३ गुणः २१४ । ४ द्रादशं पदं १२ । तस्मात्कृतकृत्यवेदकप्रथमसमये संभवज्ज्ञानावरणादिकर्मस्थितिबंधस्य जघन्याबाधाकाल: संख्यातगुणः २१४। ४ । ४ त्रयोदशं पदं १३ । अस्मादपूर्वकरणप्रथमसमयसंभवज्ज्ञानावरणादिकमंस्थितिबन्धस्योत्कृष्टाबाधाकालः संख्यातगुणः-२ २।४ । ४ । ४ । ४ एतावत्पर्यतं प्रागुक्तसर्वायामाः प्रत्येकमंतर्मुहूर्तमात्रा एव । चतुर्दशं पदं १४ । अमुष्मात्सम्वक्त्वप्रकृतेः खंडितस्थित्यवशेषोऽष्टवर्षायामः संख्यातगुणः व ८ । अन्तर्मुहूर्तादिनमा सवर्षप्रमितसंख्यातगुणकारस्य दर्शनात् पंचदशं पदं १५ । अमुष्मात्सम्यक्त्वप्रकृतेरष्टवर्षावशेषकरण निमित्तपल्यासंख्यातकभागमात्रचरमस्थितिकांडकायामोऽसंख्यातगुणः प-व ८ षोडशं पदं १६ । तस्मात्सम्यग्मिथ्यात्वप्रकृतेश्चरमकांडकायामो विशेषाधिकः प विशेषप्रमाणं aaa aaa चोच्छिष्टावल्योनाष्टवर्षमात्रं, सप्तदशं पदं १७। तस्मान्मिथ्यात्वे चरमस्थितिकांडकफालिद्रव्यं मिश्रप्रकृती संक्रम्य क्षपिते तदनंतरसमये प्रारब्धे मिश्रसम्यक्त्वप्रकृत्योः प्रथमस्थितिकांडकायामोऽसंख्यातगुणः पa aaa अष्टादश ५६ १८ । तस्मान्मिथ्यात्वद्रव्यसत्त्वे चरमकांडकावशेषमात्रे सति तत्काललांछित मिश्रसम्यक्त्वप्रकृति चरमस्थितिकांडकायामोऽसंख्यातगुणः । एकान्नविशं पदं १९ । एतस्मान्मिथ्यात्वद्रव्यचरमकांडकायामो aa विशेषाधिकः प विशेषप्रमाणं च मिथ्यात्वसत्त्वकाले मिश्रसम्यक्त्वप्रकृत्योश्चरमकाण्डकावशिष्टाधस्तनस्थितिमात्रं a विशं पदं २० । तस्माद्दर्शनमोहत्रयस्य दूरापकृष्टिमात्रावशेषस्थितौ प्रविष्टपल्यासंख्यातबहुभागमात्रप्रथमस्थिति काण्डकायामोऽसंख्यातगुणः प a एकविंशं पदं २१ । ५ । ५। ५। ५। अमुष्माददूरापकृष्टिस्थित्यवशेषहेतुभूतपल्यसंख्यातबहुभागमात्रस्थितिकाण्डकायामः संख्यातगुणः प ४ ५।५।५। द्वाविंशं पदं २२ । तस्मात्पल्यमात्रावशिष्टस्थितौ प्रविष्टद्वितीयस्थितिकाण्डकायामः संख्यातगुण: प ४ त्रयो विशं पदं २३ । तस्मात्पल्यमात्रावशेषकरण निमित्तपल्यसंख्यातकभागमात्रस्थितिकाण्डकायामः संख्यातगुणः प पल्यप्रविष्टकाण्ड कभागहा रात्पल्यहेतुकांडकभागहारस्य संख्यातगुणहीनत्वात् । चतुर्विशं पदं २४ । एतस्मादपूर्वकरण प्रथमसमय प्रारब्धजघन्यस्थितिकाण्डकायामः संख्यातगुणः प पंचविशं पदं २५ । अस्मात्पल्यमात्रा वशेषस्थितौ प्रविष्टपल्यसंख्यातवहभागमात्रप्रथमकाण्ड कायामः संख्यातगुणः प ४ षड्विंशं पदं २६ । अमुष्मात्पल्यमात्रावशेषस्थितिसत्त्वं विशेषाधिकं प विशेषप्रमाणं च पल्यसंख्यातकभागमात्रं । सप्तविंशं पदं २७ । तस्मादपूर्वकरणप्रथमसमये जघन्योत्कृष्टकाण्डकयोविशेषः पल्यसंख्यातभागन्यनसागरोपमपथक्त्वमात्रः संख्यात Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy