SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ ११९ दीयमान और दृश्यद्रव्यकी प्ररूपणा तत्तक्काले दिस्सं वज्जिय गुणसेढिसीसयं एकं । उवरिमठिदीसु वट्टदि विसेसहीणक्कमेणेव ।। १३८ ॥ तत्तत्काले दृश्यं वर्जयित्वा गुणश्रेणिशीर्षकमेकम् । उपरिमस्थितिषु वर्तते विशेषहोनक्रमेणैव ॥ १३८ ॥ सं० टी०-एवमुक्तप्रकारेण सम्यक्त्वप्रकृतिद्रव्यं यदा यदा अपकृष्टया उदयादिस्वस्थितिचरमसमयपर्यन्तनिषेकेषु निक्षिप्यते तस्मिन् तस्मिन् समये गुणश्रेणिशीर्षद्रव्यं दृश्यमेककं वर्जयित्वा तदुपरितनसर्वनिषेकेषु तत्तत्कालभाविदृश्ये विशेषहीनक्रमेणैव वर्तते, तत्र प्रकारान्तरासम्भवात् । एवमष्टवर्षमात्रसम्यक्त्वप्रकृतिस्थितेः प्रथमकाण्डकविधानेनैव द्विचरमकाण्डकचरमफालिपर्यन्तं अपकृष्टफालिद्रव्ययोनिक्षेपक्रमो दृश्यक्रमश्चाव्यामोहेन ज्ञातव्यः ॥ १८ ॥ सं० चं०-औसैं कहे विधान तैं जिस जिस विवक्षित समयवि सम्यक्त्त्वमोहनीका द्रव्यकौं अपकर्षण करि उदयादि स्थितिका अंतपर्यंत निषेकनिविर्षे निक्षपण करै है तिस तिस समयविर्षे गुणश्रेणिशीर्षरूप भया जो एक एक निषेक ताकौं छोड़ि ताके उपरिवर्ती जे उपरितन स्थितिके सर्व निषेक तिनिविर्षे तत्काल संभवना जो दृश्यमान द्रव्य सो विशेष घटना अनक्रम लीएं ही जानना। जातें तहां दीया द्रव्य वा पूर्वद्रव्य चयघटताक्रम लीएं ही है । या प्रकार अष्ट वर्षमात्र सम्यक्त्वमोहनीकी स्थितिवि जैसैं प्रथमकांडकका विधान कह्या तैसैं ही द्वितीय कांडकादि द्विचरम कांडककी अंतफालिपर्यंत अपकृष्टि द्रव्य अर फालि द्रव्य तिनिके निक्षेप करनेका अनुक्रम अर भया जो दृश्यमान द्रव्य ताका अनुक्रम जानना। औसैं अष्ट वर्षस्थिति अवशेष करनेका समयतें लगाय सम्यक्त्वमोहनीका अंतकांडकतै पहिला जो द्विचरमकांडक ताकी अंतफालिका पतन समयपर्यंत क्षपणाविधान कहि अब अंतकांडकका विधान कहिए है - गुणसेढिसंखभागा तत्तो संखगुण उवरिमठिदीओ। सम्मत्तचरिमखंडी दुचरिमखडादु संखगुणं ।। १३९ ।। गुणश्रेणिसंख्यभागाः ततः संख्यगुणं उपरितनांस्थतयः । सम्यक्त्वचरमखडो द्विचरमखंडात् संख्यगुणः ॥ १३९ ।। सं०टी०-अष्टवर्षप्रथमसमयादारम्भ सम्यक्त्वप्रकृतद्विचरमकाण्डकचरमफालिपतनसमयपर्यन्तं क्षपणविधानमभिधाय इदानीं तच्चरमकाण्डकप्रमाणमल्पबहुत्वपुरस्सरं प्रतिपादयितुमिदमाह । या अष्टवर्षप्रथमसमयादारभ्योदयाद्यवस्थितायामा अद्य यावत् गुणश्रेणिकता तस्यास्संख्यातबहुभागः २२।३ अपूर्वकरण प्रथमसमयादारभ्याष्टवर्षातीतानन्तरसमयपर्यन्तं या गलितावशेषायामा गुणश्रेणिः कृता तस्या अपूर्वानिवृत्तिकरणकालद्वयादधिकशीर्षस्य २१संख्यातकभागेन २ १ अवस्थितिगुणश्रेणिशीर्षस्योपरितनस्थितौ द्विचरम ४। ४ काण्डकस्याधः यावन्तो निषेका अवशिष्टास्तैश्चावस्थितिगुणश्रेणिबहुभागसंख्यातगुणैः २ १४४४ परिमितं सम्यक्त्वप्रकृतिचरमकाण्डकमिदानी लांछितम् । पुरातनगलितावशेषगुणश्रेण्यधिकशीर्षसंख्यातकभागादारभ्योपरितनस्थित्यवशिष्टचरमनिषेकपर्यन्तं चरमकाण्डकप्रमाणमित्यर्थः । इदं द्विचरमकाण्डकायामप्रमाणात् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy